SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] विधुराधिकरणम्. ३८५ अपि स्मर्यते । ३।४ । ३७॥ अपिच अनामिणामपि जपादिभिरेव विद्यानुग्रहः स्मर्यते१ "जप्येनापि च संसिध्येद्राह्मणो नात्र संशयः। कुर्यादन्यन्न वा कुर्यान्मैलो ब्राह्मण उच्यते" इति । संसिध्येत्-जपाउनुगृहतिया विद्यया सिद्धो भवतीत्यर्थः ॥ ३७॥ विशेषानुग्रहश्च । ३।४।३८॥ न केवलं न्यायस्मृतिभ्यामयमर्थस्साधनीयः श्रूयते चानाश्रमनियतेधर्मविशेषैर्विद्यानुग्रहः २ "तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमविष्येत्" इति ॥ ३८॥ अतस्त्वितरज्ज्यायो लिङ्गाच्च । ३॥ ४॥ ३९॥ तुशब्दोऽवधारणे अतः-अनामित्वात् इतरत्-आश्रमित्वमेव ज्यायः, अनामित्वमापद्विषयम् ; शक्तस्य त्वामित्वमेवोपादेयमित्यर्थः; भूयोधर्मकाल्पधर्मकयोरतुल्यकार्यत्वात्। लिङ्गाच-स्मृतरित्यर्थः । स्मर्यते च शक्तं प्रत्याश्रमस्योपादेयत्वम् ३"अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः" इत्यादिना । निवृत्तब्रह्मचर्यस्य मृतभार्यस्य च अवैराग्ये सति दारालाभ आपत् ॥ ३९ ॥ इति श्रीशारीरकमीमांसाभाष्ये विधुराधिकरणम् ॥९॥ वेदान्तसारे-अन्तरा चापि तु तद्दष्टेः॥ आश्रमानन्तरा वर्तमानो विधुरादिरनाश्रमी; तस्यापि विद्याधिकारोऽस्ति , रैक्वादिग्वनाश्रमिषु प्र. स्यविद्याधिकारदर्शनात् ॥ ३६॥ ___ अपि स्मयते। अनाश्रमिणोऽपि जपादिना विद्यानुग्रहः स्मर्यते १"ज. प्येनापि च संसिद्धयेत्" इति ॥ ३७॥ १. मनु. २-८७ ॥-२. प्रश्नोप. १.१०॥-३ ॥ *49 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy