SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] हायधिकरणम् . विध्य" इत्यादीनां प्रवादिग्राह्मणानां चेह पाठो दिवाकीर्त्यवारण्येनुवाक्यत्वकृतः॥२५॥ इति श्रीशारीरकमीमांसाभाष्ये षेधाधिकरणम् ।। १० ॥ वेदान्तसारे-वेधाद्यर्थभेदात् ।। उपनिषदारम्भेष्वधीत "शुक्रं प्र. विध्य हृदयं प्रविध्य' इत्यादिमन्त्रवत् , महाव्रतादिमन्त्रवध २ "शं नो मित्रः" ३"सह नाववतु" इतिमन्त्रावपि मन्त्रसामर्थ्येन प्रयोजनभेदावगमाध्ययनशेषभूताविति न विद्याभूतौ ॥ २५ ॥ इति वेदान्तसारे वेधाद्यधिकरणम् ।। १० ।। वेदान्तदीपे-वेधाद्यर्थभेदात् ।। आर्थर्वणिकास्तैत्तिरीयका ऐतरेयिण इत्येवमादयः उपनिषदारम्भेषु १"शुक्रं प्रविध्य हृदयं प्रविध्य' २"शं नो मिप्रश्शं वरुणः"३"सह नाववतु"इत्यादिमन्त्रान्महाव्रतादीनि च कर्माण्यधीयते। किमेषां विद्याङ्गत्वम् , उत नेति संशयः। सन्निधिसमानानाद्विद्याङ्गत्वमिति पू. वः पक्षः । राद्धान्तस्तु- १"शुक्र प्रविध्य हृदयं प्रविध्य" इत्यादिमन्त्रसाम ति, महावतादीनां च कर्मणां श्रुत्यादिभिश्चाभिचारद्वादशाहादिषु विनियोगवत् १"शं नो मित्रशं वरुणः" ३ 'सह नाववतु" इत्यादेमन्त्रस्य च १"ऋतं वदिष्यामि सत्यं वदिष्यामि" ३" तेजस्विनावधीतमस्तु" इति मन्त्रसाम दिध्ययने विनियोग इति न विद्याङ्गत्वम्। सूत्रार्थस्तु-वेधाद्यर्थभेदादित्यस्य वेधाद्यर्थभेदवत् १" सत्यं वदिष्यामि" ३" तेजस्विनावधीतमस्तु" इति शं. नोमित्रादेमन्त्रस्याप्यध्ययनसम्बन्धरूपार्थभेदान्न विद्याङ्गत्वमित्यभिप्रायः। अतः शंनोमित्रादिमन्त्र एवाधिकरणस्य विषयः ॥ २५ ॥ इति वेदान्तदीपे वेधाधिकरणम् ॥ १० ॥ ---(श्रीशारीरकमीमांसाभाष्ये हान्यधिकरणम् ॥ ११ ॥)--- हानौ तपायनशब्दशेषत्वात्कुशाच्छन्दस्स्तुत्युप गानवत्तदुक्तम् । ३।३।२६ ॥ छन्दोगा आमनन्ति-४"अश्व इव रोमाणि विध्य पापं चन्द्र इन १॥---२. ते.शी. १ अनु-१॥-३.ते. आन.१-अनु-२॥-४. छा. ८-१३-१॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy