________________
Shri Mahavir Jain Aradhana Kendra
२०
www.kobatirth.org
[अ. १.
शारीरकमीमांसाभाष्ये कार्ण्यादिन्यावृत्तिस्तत्पदार्थस्वरूपमेव, न धर्मान्तरम् । एवमेकस्यैव वस्तुनस्सकलेतरविरोध्याकारतामवगमयदर्थवत्तरमेकार्थमपर्यायं च पद
१. छा. ६, प्र. २. ख. १. वा.
२. तै. भृगु, १. अनु.
त्रयम् ॥
तस्मादेकमेव ब्रह्म स्वयंज्योतिर्निर्धूतनिखिलविशेषमित्युक्तं भवति । एवं वाक्यार्थप्रतिपादने सत्येव - १" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” – इत्यादिभिरैकार्थ्यम् । २" यतो वा इमानि भूतानि जायन्ते" ३" सदेव सोम्येदमग्र आसीत् " । ४" आत्मा वा इदमेक एवाग्र आसीत् " - इत्यादिभिर्जगत्कारणतयोपलक्षितस्य ब्रह्मणः स्वरूपमिदमुच्यते - ५ " सत्यं ज्ञानमनन्तं ब्रह्म" इति । तत्र सर्वशाखाप्रत्ययन्यायेन कारणवाक्येषु सर्वेषु सजातीयविजातीयव्यावृत्तमद्वितीयं ब्रह्मावगतम् । जगत्कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रतिपिपादयिषितं स्वरूपं तदविरोधेन वक्तव्यम् । अद्वितीयत्वश्रुतिर्गुणतोऽपि सद्वितीयतां न सहते । अन्यथा - ६" निरञ्जनम्" ७" निर्गुणम्" इत्यादिभिश्व विरोधः । अतश्चैतल्लक्षणवाक्यमखण्डैकरसमेव प्रतिपादयति । ननु च - सत्यज्ञानादिपदानां स्वार्थप्रहाणेन स्वार्थविरोधिव्यावृत्तवस्तुस्वरूपोपस्थापनपरत्वे लक्षणा स्यात् । नैष दोषः, अभिधानवृत्तेरपि तात्पर्यवृत्तेर्बलीयस्त्वात् । सामानाधिकरण्यस्य यैक्य एव तात्पर्यमिति सर्वसम्मतम् । ननु च - सर्वपदानां लक्षणा न दृष्टचरी । ततः किम् ? वाक्यतात्पर्याविरोधे सत्येकस्यापि न दृष्टा ; समभिव्याहृतपदसमुदायस्यैतत्तात्पर्यमिति निश्चिते सति द्वयोस्त्रयाणां सर्वेषां वा तदविरोधाय एकस्येव लक्षणा न दोषाय । तथा च शास्त्रस्थैरभ्युपगम्यते । कार्यवाक्यार्थवादिभिलौकिकवाक्येषु सर्वेषां प
३. छा. ६. प्र. २. ख. १. वा. ४. ऐतरेयोपनिषत्. १. अ.१. ख.१, वा.
Acharya Shri Kailassagarsuri Gyanmandir
५.
तै आनन्द, १. अनु. १. वा.
६. वे. ६. अ. १९. वा.
७. आत्मोपनिषत्.
For Private And Personal Use Only