SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ८५ ॥ www.kobatirth.org वहस्स पासे नियड्डाणगमणाणुन्नागहणनिमित्तं गंतूण निवेश्यं तेहिं नरवहस्स, तओ देवसेणेण पुणरवि सम्माणिओ पहाणवत्थुममपणेण कुमारो, निरूवियं गमणजोग्गं दिणं, निउत्ता दंडनायगा अणुगमणत्थं, अह पसत्थवासरे ससुरम्यभिईण कयमुचियकायहो पत्थओ कुमारी हरिकरिनरनियरसमेओ सनयराभिमुहं । एत्थंतरे सवालंकारधरिं सीलवई चेडियाजणसमेयं । लच्छिंव कुमारपुरो काउं रन्ना भणियमेयं ॥ १ ॥ पुति ! पवित्तं सीलं पालेजसु मा करेजसु कुसंगं । अणुवत्तिजसु गुरुजणमवणिञ्जसु दुविणयभावं || २ || सेविज नयमग्गं मियमहुरक्खरगिरं वएञ्जासि । आराहेजसु सपियं “ देवो भत्ता कुलबहूणं " || ३ || कुमरोऽवि इमं वृत्तो एसा एका सुया ममं इट्ठा | छायव सहयरी जह हवड़ सया तह तए किच्च ॥ ४ ॥ पार्श्वे निजस्थानगमनानुज्ञा ग्रहणनिमित्तं गत्वा निवेदितं तैर्नरपतेः ततो देवसेनेन पुनरपि संमानितः प्रधानवस्तुसमर्पणेन कुमारः, निरूपितं गमनयोग्यं दिनं, नियुक्ता दण्डनायका अनुगमनार्थम्, अथ प्रशस्तवासरे श्वशुरप्रभृतीनां कृतोचितकर्तव्यः प्रस्थितः कुमारो हरिकरिनर निकरसमेतः स्वनगराभिमुखम् । अत्रान्तरे सर्वालङ्कारधारी शीलवर्ती चेटिकाजनसमेताम् । लक्ष्मीमिव कुमारपुरः कृत्वा राज्ञा भणितमेतत् पुत्रि ! पवित्रं शीलं पालयेः मा कुर्याः [कार्षीः ] कुसङ्गम् | अनुवर्तेथा गुरुजनमपनयेर्दुर्विनयभावम् सेवस्व नयमार्गं मितमधुराक्षर गिरं वदेः । आराधयेः स्वप्रियं “ देवो भर्ता कुलवधूनाम् कुमारोऽपि इदमुक्तः एषा एका सुता ममेष्टा छायेव सहचरी यथा भवति सदा तथा त्वया कृत्यम् For Private and Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्वशुरगृहात् स्वपुरं प्रति गमनेच्छा ॥ ॥ ८५ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy