SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। कालमेघमहामल्लस्य बलवर्णनम् ॥ RA% ॥ ७ ॥ % तुम्ह पासे, रण्णा जंपियं-भद्द ! पेच्छसु पायपीढासीण कुमार, परिभावेसु य किमणुरूवो वरो न वत्ति, दूएण भणियं-देव ! विनवणीयं अस्थि किंची, रन्ना भणिय-विनवेसु, दूएण जंपियं-जइ एवं ता निसामेसु, अस्थि अम्ह नराहिवस्स देवसेणस्स समग्गवीरवग्गपहाणो कालमेहो नाम महामल्लो, तस्स य किं वनिजइ बलपगरिसंमि ?, तथाहि दढकढिणकायवणमहिसजूहनाहेण सह सरोसेणं । सीसेण संपलग्गइ जुज्झेउं सो बलमएणं ॥१॥ सुंडादंडे घेत्तूण पाणिणा मत्तदंतिनाहंपि । तद्दिणपसूयसुरहीसुयं व कड्डेइ लीलाए ॥ २ ॥ भारसयसंकलंपि हु तोडइ हेलाएँ जुण्णरज्जुं व । नियमुट्ठिपहारेण य सिलंपि सो जजर कुणइ ॥ ३ ॥ मंसस्स विरुद्धं किर लोहं एयपि तत्थ विवरियं । जं नाराया खित्तावि तस्स बाहिपि न छिबंति ॥ ४ ॥ युष्माकं पार्थे, राज्ञा जल्पितं-भद्र ! पेक्षस्व पादपीठासीनं कुमार, परिभावय च किमनुरूपो वरो नवेति ?, दूतेन भणितंदेव! विज्ञपनीयमस्ति किञ्चित, राज्ञा भणितं-विज्ञपय, दूतेन जल्पितं-यद्येवं तर्हि निशमय-अस्ति अस्माकं नराधिपस्य देवसेनस्य समग्रवीरवर्गप्रधानः कालमेघो नाम महामल्लः, तस्य च किं वर्ण्यते बलप्रकर्षे ?, तथाहि दृढकठिन कायवनमहिषयूथनाथेन सह सरोषेण । शीर्षेण सम्प्रलगति योद्धं स बलमदेन शुण्डादण्डे गृहीत्वा पाणिना मत्तदन्तिनाथमपि । तद्दिनप्रसूतसुरभिसुतमिव कृषति लीलया ॥२॥ भारशतशृङ्खलामपि हु त्रोटयति हेलया जीर्णरज्जुमिव । निजमुष्टिप्रहारेण च शिलामपि स जर्जरां करोति ॥ ३ ॥ मांसस्य विरुद्धं किल लोहमेतदपि तत्र विपरीतम् । यनाराचाः क्षिप्ता अपि तस्य बहिरपि न स्पृशन्ति ॥ ४ ॥ % CANKARACHAR % % % ॥ ७४॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy