SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie श्री । नरविक्रमचरित्रे ।। नरसिंहनृपस्य श्मशानं प्रति |गमनम् ।। रहस्सं, पुच्छियं च संपयं किं काय वंति ?, मतीहिं पभणियं-देव ! किंपागफलाइंपिव मुहमि महुराई परिणइदुहाई अन्नाई तदियराई दुहावि दीसंति कजआई, अस्थस्स संसओऽविहु पवित्तिहेउत्ति किंतु निद्दिट्ठो, अविमुक्काविस्मासेहिं सबहा उजमेयवं, एवं भणिए राइणा कुसुमतंबोलाइदाणपुत्वगं सम्माणिऊण मंतिवग्गो पेसिओ सगिहे, जाए य रयणिसमए सयं कयवे. सपरियत्तो नियत्तियपीढमहाइपरियणो समग्गबलिफलफुल्लपमुहमाहणपडलसमेओ करकलियतिक्खग्गखग्गमंडलो घोरसिबसमेओ अलक्खिजंतो अंगरकखेहि अमुणिजंतो दासचेडचाडुकारनियरेहिं वारिजमाणो पवत्तिजमाणो य पडिकलेहि अणुकूलेहि य अणेगेहिं सउणेहिं सवंगनिविट्ठविसिट्ठरक्खामंतक्खरो संपत्तो महीबई महामसाणदेसं ! जं च केरिसं? निलीणविजमाहगं पढपूयवाहगं, करोडिकोडिसंकडं, रडतघूयककडं । रहस्य, पृष्टं च-साम्प्रतं कि कर्तव्यमिति । मन्त्रिभिर्भणितम-देव ! किम्पाकफलानीव मुखे मधुराणि परिणतिदुःखानि अन्यानि तदितराणि द्विधाऽपि दृश्यन्ते कार्याणि, अर्थस्य संशयोऽपि हु प्रवृत्तिहेतुरिति किन्तु निर्दिष्टः, अविमुक्ता विश्वाभैः सर्वथा उद्यमितव्यम्, एवं भणिते राज्ञा कुसुमताम्बूलादिदानपूर्वकं संमान्य मन्त्रिवर्गः प्रेषितः स्वगृहे, जाते च रजनीसमये स्वयं कृतवेषपरावर्तो निवर्तितपीठमदादिपरिजनः समग्रबलिफलपुष्पप्रमुख साधनपटलसमेतः करकलिततीक्ष्णायखड्गमण्डलो घोरशिवसमेतोऽलक्ष्यमाणो गरमकरज्ञायमानो दासचेटचाटुकारनिकायमाणः प्रवर्त्यमानश्च प्रतिकूलैरनुकूलैश्वानेकैः शकुनैः सर्वाङ्गनिविष्टविशिष्टरक्षामन्त्राक्षरः संप्राप्तो महीपतिर्महाश्मशानदेशम् । यश्च कीदृशम् ? निलीनविद्यासाधकं व्यूढपूतवाहक, करोटिकोटिसङ्कटं रुद्धककर्कशम् । का॥१७॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy