SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे । ॥ ४ ॥ www.kobatirth.org दूरनिरंतरवित्थरंत सुहनिवहभाणो मणुया । जे तुम्ह चलणकमले कुणंति मसलत्तणं धन्ना || २ || जीविजह कजि एत्तियम्स तुच्छेऽवि जीवलोयंमि । जेण किर कहत्रि तुम्हारिसेत्थ दीसंति तिन्थसमा ॥ ३ ॥ उवह महीभुवणत्तएव पयडं वसुंधरा नामं । जा अजवि तुम्ह सरिच्छपुरिमरगाई धारे ॥ ४ ॥ इय थुणिऊणं विरए भत्तीए नंदणे नरिंदमि । जोगोत्ति कलिय कहिउं पारद्वो सूरिणा धम्मो ॥ ५ ॥ भो नरवर ! संसारे सुचिरं परिभमिय दुक्खसंतत्ता । नरयाइगईतु केवि पाणिगोऽणंतकालेणं ।। ६ ।। बालतवारणाओ अवावि अकामनिज्जरवसेण । पार्वति माणुसतं कहकहवि हु रिद्धिसंजुत्तं ॥ ७ ॥ जुम्मं ॥ पत्तेय तंमि अविगणियभवभया चत्तधम्मपडिबंधा । हीलियधम्मायरिया उवहसियविसिडजणचेड्डा || ८ ॥ ते दूर निरन्तर विस्तरत्सुखनिवहभाजिनो मनुजाः । ये तव चरणकमले कुर्वन्ति भ्रमरत्वं धन्याः ।। २ ।। जीव्यते कार्ये इयतः तुच्छेऽपि जीवलोके । येन किल कथमपि युष्मादृशोऽत्र दृश्यन्ते तीर्थसमाः ॥ ३ ॥ उद्वहतु मही भुवनत्रयेऽपि प्रकटं वसुन्धरानाम । याऽद्यापि तव सदृशपुरुषरत्नानि धारयति ॥ ४ ॥ इति स्तुत्वा विरते भक्त्या नन्दने नरेन्द्रे योग्य इति कलयित्वा कथयितुं प्रारब्धः सूरिणा धर्मः भो नरपते ! संसारे सुचिरं परिभ्रम्य दुःखसंतप्ताः । नरकादिगतिषु केsपि प्राणिनोऽनन्तकालेन बालतप आचरणतोऽथवाऽपि अकामनिर्जरावशेन । प्राप्नुवन्ति मानुष्यत्वं कथंकथमपि हि ऋद्धिसंयुक्तम् प्राप्ते च तस्मिन्नविगणित भवभयास्त्यक्तधर्मप्रतिबन्धाः । हेलितधर्माचार्या उपहसितविशिष्टजन चेष्टाः ॥ ५ ॥ 11 & 11 ॥ ७ ॥ युग्मम् | || 2 || For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पोट्टिलाचार्यस्य धर्मो पदेशः ॥ ४ ॥। ४ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy