________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
265
सौभाग्यभास्कर-बालातपासहितम् श्रुतिरपि । परस्मैज्योतिषे नमः, परस्मैधाम्ने नम इति प्रयोगः । परमिति मान्तमव्ययमित्याहुः । परमा च साण्वी च 'वोतो गुणवचनादिति विविधैःकल्पिकत्वात् डीबभावः । 'अणोरणीयानिति श्रुतिः । दु येत्यर्थः । तार्किककल्पिताः पीलवोऽप्यस्या एव रूपमिति वा । परम उत्कृष्टोऽणुर्मन्त्रो वा । परादुत्कृष्टाद्ब्रह्मविष्णुरुद्रादपि परा श्रेष्ठतरा । यद्वा ब्रह्मायुः परिमाणं परमित्युच्यते तस्मात्परा तादृशसंख्यापरिच्छेदरहिता । तत्र परंधामत्वं परमाणुत्वं च हेतुः । तथैव च दर्शितं कालीपुराणे
'तस्य ब्रह्मस्वरूपस्य दिवारानं च यद्भवेत् । तत्परं नाम तस्यार्धं परार्धमभिधीयते ॥ स ईश्वरस्य दिवसस्तावती रात्रिरुच्यते । स्थूलात्स्थूलतमः सूक्ष्माघस्तु सूक्ष्मतमो मतः॥ न तस्यास्ति दिवारात्रिव्यवहारो न वत्सरः।' इति ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥ २०४ ॥ पाशो हस्ते वामाध:करे यस्याः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्या विति पूर्वनिपातापवादः । पाशान् हस्तयते हस्तेन निरस्यतीति वा । पाशानां हन्त्री नाशिका । उक्तञ्च हरिवंशे
'नागपाशेन बद्धस्य तस्योपहतचेतसः । बोटयित्वा करैर्नागपञ्जरं वज्रसन्निभम् । बद्धं बाणपुरे वीरमनिरुद्धमभाषत ।
सान्त्वयन्ती च सा देवी प्रसादाभिमुखी तदा ॥ इत्यादि । परेषां स्वोपासकद्विषां राज्ञां मन्त्रान् प्रभुमन्त्रोत्साहाख्यशक्तित्रयान्तर्गतान् शक्तिविशेषणान्विशेषाद्भिनत्ति । यद्वा परैरभिचाराद्यर्थं प्रयुक्तो मनुः परमन्त्रः शत्रुप्रयुक्तोऽस्त्रमन्त्रो वा । उक्तञ्च हरिवंशे प्रद्युम्नं प्रतीन्द्रसन्देशे 'तदस्त्रप्रतिघाताय देवीं स्मर्तुमिहार्हसीति । यद्वा पर उत्कृष्टो मन्त्रः पञ्चदशीरूपस्तं विभेदयति ।
'मनुश्चन्द्रः कुबेरश्च लोपामुद्रा च मन्मथः । अगस्तिरग्निः सूर्यश्च नन्दी स्कन्दः शिवस्तथा ॥ क्रोधभट्टारको देव्या द्वादशामी उपासकाः।'
पाशः हस्ते यस्याः सा । हस्तायै इति || भक्तानां दिपाश[T]नां हन्त्री नाशिका । हन्त्र्यै इति ॥ परेषां स्वभक्तवैरिणाम् अभिचारिका ये मन्त्राः तान् विभेदयतीति सा । भेदिन्यै इति ॥ २०४ ॥
For Private and Personal Use Only