SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 ललितासहस्रनामस्तोत्रम् न्यग्रोधपर्णशायित्वाद्विष्णुरत्र लक्षणया गृह्यते । तत्रेक्षणं कृपानिरीक्षणं यस्या इति. वा । तदुक्तं देवीभागवते 'वटपत्रशयानाय विष्णवे बालरूपिणे । श्लोकार्धेन तदा प्रोक्तं भगवत्याखिलार्थदम् ॥ इति । अम्भस्स्वीक्षणं यस्या इति वा । 'तानि वा एतानि चत्वार्यम्भांसि देवा मनुष्याः पितरो सुरा' इति श्रुतेः ॥ २०३ ॥ परंज्योतिः परंधाम परमाणुः परात्परा । परमुत्कृष्टं ब्रह्मात्मकं ज्योतिः । 'तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृत मिति बृहदारण्यकात् । 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निरिति श्रुत्या येन सूर्यस्तपति तेजसेद्ध' इति श्रुत्या च परत्वम् । परं ज्योतिरुपसम्पद्येति श्रुतिरपि । 'मनो ज्योतिर्जुषता', 'वाचैवायं ज्योतिषास्ते त्यादिप्रयोगात्प्रकाशमानं ज्योतिरुच्यते । तेष्वात्मज्योतिः परमिति भावः । दक्षिणामूर्तिसंहितायां पञ्चमपटलोक्तोऽष्टाक्षरमन्त्रोऽपि परंज्योतिरुच्यते । परं धाम उत्कृष्टं तेजः । 'न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ इति गीतासु धामशब्दस्यावस्थापरतया तदतिक्रान्तं यत्परं धाम । उक्तञ्च आचार्य 'त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुझानो न लिप्यते ॥ इति । यज्ञवैभवखण्डेऽपि 'जाग्रत्स्वप्नसुषुप्त्याख्यं वेदधामत्रयं तु यः। स एवात्मा न तदृश्यं दृश्यं तस्मिन्प्रकल्पितम् । त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् । त्वमहंशब्दलक्ष्यार्थं परं धाम समाश्रयेः॥ इति धामशब्दः पदपरो वा । परं पदमित्यर्थः । तद्विष्णोः परमं पदमिति श्रुतेः । कूर्मपुराणेऽपि-' सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना । शान्ता सत्या सदानन्दा परं पद' मिति परं सर्वप्रकाशकत्वादुत्कृष्टं ज्योतिः प्रकाशः । परस्मै ज्योतिषे इति ॥ धाम्नो जाग्रदाद्यवस्थातः परं तत्साक्षिभूतम् । परस्मै धाम्ने इति ॥ परमा च सा अण्वी च । इदमिति बहिष्ट्वेन ज्ञातुमशक्यत्वात् । अणवे इति ॥ परात् जगत्पूज्यब्रह्मादेरपि परा उत्कृष्टा । परायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy