SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समस्यापदास्पदं श्रीयुगादिदेवस्तोत्रम् सभविक ! भविकाली सेवते ते वचो याs नृणगुणमपि धत्ते स्वोरसीष्टे क्रियासु । अणुलघुपदसृष्ट्या सा कथं वापि नीचै स्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ ११ ॥ समवसरणभित्तौ यानि चित्राणि लेखा लिलिखुरिन ! मुदा ते विस्मितं तान्यवेक्ष्य । बहुभिरमृततावाप्यत्र किं तेऽतिचित्रं तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥ १२ ॥ जिनवृषभ ! यथाऽन्ये तीर्थिका लीलयाहुः शिवपदमिह तद्वत्त्वं न तेऽज्ञाः पथस्थाः। तदपि परमतं यन्म्लिष्टितार्थ यथेदं तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १३ ॥ समवसृतिभुवं ते प्राप्य के के न सिद्धाः सकलकलशमुक्तेरक्षयक्षायिकातेः । न भवततिमतीयश्चित्रमत्रैक्ष्य चैवं तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १४ ॥ जिनप! तव वचः स्यात्प(?)न्तिकास्थास्थितानां ___ भवति शिवरमायाः शंनिधेः किं न हिंसाम् । प्रतिकृतिविहितान्त्या भाविनी निर्जितांह स्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १५ ॥ द्वयमनुपसमेतत् सम्प्रतीमो द्वयस्या भयद ! वरपरीक्षाप्रेक्षकाः सत्यवाक् त्वम् । त्वयि वितथपथेनार्थादरान्येष्विदंव त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १६ ॥ तव मतिविपरीताः क्लप्तहिंसादिदोषा जिन ! परसमयास्ते सर्वचिन्मूलतोत्थाः। For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy