SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ श्रीजिनस्तोत्रकोशः क्वचिदपि हि कदा किं दोषपोषं यथैषा तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥४॥ तिलतुषवदसारान् सङ्घलान् क्वापि संस्थां___ स्तव जिन! वचनाब्धिप्रोत्थबिन्दूद्भवाभान् । पैरसमयपथस्थान्प्रेक्ष्य नाहेति कश्चि त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥५॥ समवसृतिमगुस्ते सार्वदेवा विधाय त्रिजगदभवि नाट्यं चित्रकृद्भक्तियुक्तेः। मरुदथ गुरुचेताः कश्चिदित्यात्तनृत्यं तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ ६॥ प्रथमजिन! तवाज्ञा भव्य! भव्यात्मनां स्वः. सुखलवममृतत्वं साधिना साधु दत्ते । तदुचितमवनत्वान्नापगाः किं गतांह स्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ ७ ॥ तव जिन ! कुलजातस्यापि बुद्धौ मरीचेः स्वपितृनतिनुतस्याऽशस्तभावाणुभूतौ । कुलविषयमहाप्तिं वीक्ष्य नाहेति कः किं तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ ८॥ तिलतुषसमवंशेऽनार्यभूमौ कचित्स्थां स्तव जिन ! पृथुधर्माज्ञादरानेक्ष्य साक्षात् । अदनजसुलसादीन् केन नावाद्यथैवं तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥९॥ अभयद ! भवदीयाऽचिन्त्यमाहात्म्यतश्चेत् क्षितिपतिभुवि रङ्कः प्रेक्ष्यतेऽन्धश्च पङ्गुः । गजगततितदानासम्भवीदं भवेत्किं तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १० ॥ १ परस्परापराहतं वेगवान् वर्षः परस्परार्थविरुद्धत्वेनासमंजसान् समाहारद्वंद्वः द्वितीयैकवचनं प्रवृत्तः । For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy