SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ श्रीपार्श्वनाथस्वामिस्तोत्रम् विश्वेषु सङ्गत मिदं सदृशैः सहाति श्लाघ्यं किमित्युचिततोन्नति ये वितेनुः । त्वत्पादपयमुपदाने (?) सुरासुराद्रि चूलाविलोलकमलावलिमालितानि ॥ ८ ॥ दूरे स्तुतिः समवमृत्युपसारिणीयं छायाप्यनूद्दिशति तेऽभिमताधिताईन् । आमुष्मिकैहिकफलार्पणहेतुदेहि सम्पूरिताभिनतलोकसमीहितानि ॥ ९ ॥ यैर्दिश्यतेऽमितनयैः समयत्रयेऽपि श्रेयःपथः सुयतिनामनवद्ययोगैः । श्रीद्वादशाङ्गविहितानि तवाहितानि कामं नमामि जिनराजपदानि तानि ॥ १० ॥ श्रीपार्थास्यात् श्रुतिपथपथी सप्रभावोन्नदाद्यः काष्ठे स्थानोर्बलदहिपतेरैन्द्रमैश्वर्यमार्यम् । तं ब्रूमोऽब्धि सदमृतरसोद्वेजनैर्मन्त्रराजं बोध्यागाधं सुपदपदवीनीरपूराभिरामम् ॥ ११ ॥ यत्रोक्ताः स्यात्पदविशदितास्ते नया इष्टसम्पत् पुष्टा यद्वद्रससरसिता लोहधातुप्रयोगाः। सेवे पाद्मभयदसुवचोऽनन्तभावात्मकं ते जीवाहिंसाविरललहरीसङ्गमागाहदेहम् ॥ १२ ॥ द्रव्याकारप्रभृतिभगवद्भुषितोऽनन्तशो यो दिव्यादेशानिमिषगिरिमक्षोभ्यमेवोचितं तम् । अन्यादेशिप्रलयमरुता ते वदन्तीश- (?) श्थूलावेलं गुरुगममणीसंकुलं दूरपारम् ॥ १३ ॥ भांपव्यापप्रशमनपटुं संवरोदारचारं दिव्यादेशोदितहयभिदावीचिकं सर्ववित्ते । For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy