SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीजिनस्तोत्रकोशः अथ श्रीशाश्वतजिननामस्तोत्रम् ॥ ३२ ॥ जयकारसुपदमृषभं चन्द्राननवारिषेणयुगल मलम् । संन्यस्य वर्द्धमानं शाश्वतजिननामसंनुतिं कुर्वे ॥ १ ॥ गीतिरियम् । अथ स्रग्धरा 61 Acharya Shri Kailassagarsuri Gyanmandir Leg पातालावाससंस्थैर्भवनपतिसुरख्यन्तरैज्र्ज्योतिरीशैः, स्वर्गीर्द्धस्थान तिर्यग हृदगिरिनगरद्वीपसुस्थैः सुराद्यैः । पूज्यन्ते यानि बिम्बान्यनुपम विधिना वर्द्धमानर्षभाद्यै, - नित्यैर्दिग्मेयगोत्रैरित्रजगति मुदितैरर्हता तानि वन्दे ॥२॥ ३१ अथ स्रग्विणी शाश्वता होदितं वर्द्धमानं जिनं सर्षभं वारिषेणं च चन्द्राननम् । आगमोक्तयैकवर्णप्रतीकाकृतिं देवविद्याधरेन्द्रादिपूज्यं भजे ॥ ३ ॥ वर्द्धमानं चतुःसंपदानन्त्यतः सर्षभं वारिषेणं सुधुर्यत्वतः । मन्दचन्द्राननं पापतापापहाप्याय कास्येक्षणात् सान्वयस्वाह्रयम् ॥४॥ अथ स्वागता वारिषेणमुख शाश्वतनामध्येयपूज्यजिनमण्डितमूर्त्तीः । पूजयन्ति विधिना मुदिता ये ते जयन्तु विभवा भवितोऽमी ॥५॥ वर्द्धमानमृषभं जिनचन्द्रं वारिषेणमिति शाश्वतनाम्ना । स्तौति पूजयति संस्मरतीशं यः सदा स लभतेऽभिमताभाम् ॥ ६ ॥ अथ रथोद्धता वारिषेणमथ सैन्यवारिणां वर्द्धमानमखिलर्द्धिवृद्धिदम् । शस्तशस्तमृषभं श्रियः पदं सार्वचन्द्रमभितः श्रये भृशम् ॥७॥ अथ शिखरिणी महीखण्डे खण्डे घटितघटितानामवहृतां, जिनानां मूर्तीनामपरभुवनस्थानसजुषाम् । पुनर्नित्यावस्थापरममहसां पूज्यपदवी,पदस्थानां तासां नवनमहनं चारु कुरुवे ॥ ८ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy