SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसीमन्धरस्वामिस्तोत्रम् अथ द्रुतविलम्बितम्भविककामितकल्पतरूपमं विजयपुण्डरीकिण्यवतारकम् । नमत दैवतसंमतसत्यकीसुतमणिं घुमणिभविनां जिनम् ॥ १९ ।। गुणवरेण्यकलालयरुक्मिणीहृदयपद्ममधुव्रतसद्वतम् । श्रयत भो भविका जिननायकं भविकमौक्तिकशर्मपदाप्तये ॥ २० ॥ अथ मालिनीनृपततिमुकुटश्रेयस्करो/शवंश प्रसृमरमहिमानं मान्यमूर्द्धन्यधर्मम् । सुवचनरचनाभिर्देशनाभिर्दिशन्तं निरुपम शिवमार्ग नौमि सीमन्धरं तम् ॥ २१ ॥ शमदमसरसश्रीसम्पदालिङ्गिताङ्गं नमदसुरसुरालीपूज्यपादाब्जलक्ष्मीम् । समवसरणसंस्थं शोभि सौभाग्यभोगं त्रिभुवनगुरुराजं नौमि सीमन्धराप्तम् ॥ २२ ॥ अथ शिखरिणीजगज्येष्ठश्रेष्ठः प्रकटितपटुप्रष्ठविभुतः, __ सदा कन्दः श्रीणां त्रिभुवनमुदां कार्मणपदम् । जयस्तम्भारम्भः प्रसभमशुभादृष्टविकट, द्विषां जीयात् सीमन्धरवरजिनः सर्वसुखदः ॥ २३ ॥ शार्दूलविक्रीडितम्इत्यानन्दपदोदितैकमनसा नीतः स्तुतेर्गोचरं, श्रीसीमन्धरतीर्थपः श्रितवतां सर्वार्थचिन्तामणिः । सौभाग्याभ्युदयस्थहर्षविनयश्रीसूरिताभ्युन्नतियान्मे वरधर्महंससरसक्रीडाब्जबोधिप्रथाम् ॥ २४ ॥ इति श्रीसीमन्धरस्वामिस्तोत्रम् ॥३१॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy