SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः नृपलक्ष्मकलत्रिकमीशजगत्रयपूज्यपदं प्रवदत् किमु ते । मणिहेममयासन भाति भवानिव मेरुसुरदुरभीष्टनिधिः ॥४॥ तव दीधितिमण्डलमीश बभौ जितभानुरिवास्ति भजन प्रसभम् । शरणाय जनेष्विव किं हवकृद्दिवि दुन्दुभिरुश्चरवैः प्रसरेत् ।। ५॥ तोटकच्छन्दः । श्रीहर्षविनयसूरिपूज्यः श्रीअभिनन्दनः। इति स्तुतस्तनोतु श्रीधर्महंसमहःश्रियम् ॥ ६॥ ॥ इति श्रीअभिनन्दनदेवस्तोत्रम् ॥ १० ॥ __ श्रीसुमतिजिननाथस्तोत्रम् ॥ ११ ॥ क्षितिपुरन्दरमेघनृपान्वयोज्वलकुवेलविलासकलाधरम् । कमलकोमललोचनशालिनं सुमतितीर्थपतिं सुमतिं स्तुवे ॥१॥ वचनमुच्चमिदं मम यत्तव स्तुतिकरं करणं करणं श्रियाम् । यदिह सेवि मुदा तव मानसं शुचि तदीश यदह्रिविभावनम् ॥ २॥ षडसुमत्तनुवेषपरापरप्रकटनैर्नटनानि भवत्पुरः। अतनवं यदि मामथ वारय श्रमभृतं सुपते श्रितवत्सलः ॥ ३ ॥ भवपरम्परयाऽमितपुद्गलग्रहणपूरणजैभ्रमणश्रमैः। अतिविषण्णमथावतथात्र मां जिन यथा शिवसम्पदमाश्रये ॥४॥ इह हर्षविनयसुगुरुश्रीसूरिति संस्तुतः सुमतिदेवः । जयलक्ष्मीसुविलासं कलयतु मे धर्महंसकलाम् ॥ ५ ॥ ॥ इति श्रीसुमतिजिननाथस्तोत्रम् ॥ ११ ॥ श्रीपद्मप्रभजिनस्तोत्रम् ॥ १२॥ विश्वश्रीनयविधिशेवधिरश्रीभूभर्तुः सुकुलकृतावतारतारम् । भव्योरःसरसिजचञ्चरीककनं श्रीपद्मप्रभविभुमाश्रये मुदाहम् ॥१॥ स्वार्थानामभिगमकं प्रमाणमात्थ ज्ञानं त्वं परसमया वृथाऽन्यथाऽऽहुः। For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy