SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट १ श्वेताम्बरचक्रचूडामणिश्रीयशोभद्रोपाध्यायशिष्यश्रीचन्द्रमरिविरचितः अद्भुतपद्मावतीकल्पः। श्रीपार्श्वनाथाय नमः। शकलीकरणलक्षणं तृतीयं प्रकरणम् ॥३॥ पूर्व पूर्वाभिमुखः स्नातः शुभवस्त्रभूषितः सुरभिः । पर्यङ्कासनसंस्थो नासाग्रन्यस्तहग्युग्मः ॥१॥ निर्मलनिर्जनदेशे स्थित्वा मन्त्री निरुध्य वायुं च। आपूर्य शनैरन्तो रेचकविधिना ततस्तूर्ध्वम् ॥ २॥ उत्क्षिप्य च धूमशिखाकारेण विधूय पापरेणुं च । आत्मानं कर्मेन्धनपुञ्जस्योपरि स्थितं स्मरेत् ॥ ३ ॥ त्रिभिः कुलकम् । दीपशिखाकारेण तु तदधो जाज्वल्यमानरेफ च । निजहृदये चाकारं विचिन्तयेदात्मरूपेण ॥४॥ प्रविचिन्त्य धकारं तद्रेफस्याधश्च वायुरूपेण । दन्दह्यमानमग्निकबीजेनात्मानमवमत्य ॥५॥ भस्मीभूतमकारकबीजात्मकशेषमुपरि तस्यैव । मेघाकारेण ततस्त्वधो मुखाकारबीजमाकाशे ॥ ६॥ वर्षन्तममृतमुक्ताफलसन्निभतोयनिकरण । प्लवमानं संस्मरयेत् परितो मन्त्री च सहृदयः ॥ ७ ॥ त्रिभिः कुलकम् ॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy