SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अङ्गनाकर्षणाधिकारः ६। ३३ वलयमन्त्रोद्वारः- ह्रीं ह्स्क्लौ सौ औं को यूं नित्यक्लिन्ने ! मदद्रवे ! मदनातुरे ! अमुकीं मम वश्याकृष्टिं कुरु कुरु सं वौषट् ।। लिखित्वा ताम्रपत्रे वा श्मशानोद्भवर्खपरे । तदङ्गमलधत्तूरविषाङ्गारपलेपिते ॥११॥ 'लिखित्वा आलिख्य । व? 'ताम्रपत्रे' ताम्रविनिर्मितपत्रे। 'वा' अथवा। श्मशानोद्भवखपरे' श्मशानजनितखपरे। 'तदङ्गमल' इष्टाङ्गनापञ्चमल: 'धत्तूर' उन्मत्तकरसः ‘विष' शृङ्गीविषम् 'अङ्गार' श्मशानाङ्गारः, 'प्रलेपिते' एतैः अङ्गमलादिद्रव्यैः ताम्रपत्र प्रलेपिते सति ।। ही वदने योनौ में हस्क्ली कण्ठे स्मराक्षरं नाभौ । हृदये द्विरेफयुक्तं हूँकारं नामसंयुक्तम् ॥१२॥ 'ही वदने' आस्ये ह्रौंकारम् । 'योनौ क्ले' योनिमध्ये क्ले। 'हस्क्ली कण्ठे' कण्ठप्रदेशे हस्क्ली इति । ‘स्मराक्षरं नाभौ' नाभिप्रदेशे क्लीकारम् । 'हृदये द्विरेफयुक्तं हकारं' हृत्प्रदेशे अधऊर्ध्वरेफद्वययुक्तं 'हूँकार' हमिति । किंविशिष्टं हूंकारम् ? 'नामसंयुक्तम्' देवदत्तनामान्वितम् ॥ नाभितले क्लँकारं वेदादि मस्तके च संविलिखेत् । स्कन्धमणिबन्धकूपरपदेषु तत्त्वं प्रयोक्तव्यम् ॥१३॥ 'नामितले कलकार' नाभेरधःप्रदेशे क्लॅकारम् । 'वेदादि' वेदस्य आदिर्वेदादिः नकारः तं 'मस्तके च' शीर्षे च संविलिखेत् । 'स्कन्धमणिबन्धकूपरपदेषु तत्त्वं प्रयोक्तव्यम्' स्कन्धप्रदेशे मणिबन्धप्रदेशे कूपरप्रदेशे पदद्वयप्रदेशे, एतेषु प्रदेशेषु ह्रींकारः प्रकर्षण योजनीयः ।। हस्ततले प्यूँकारं सन्धिषु शाखासु शेषतो रेफान् । त्रिपुटितवह्निपुरत्रयमथ तबाह्यप्रदेशेषु ॥१४॥ कोष्ठेषु भुवननाथं कोष्टाग्रान्तरनिविष्टमङ्कशं बीजम् । वलयं पद्मावत्या मन्त्रेण करोतु तद्वाद्ये ॥१५॥ 'हस्ततले म्यूकारम्' करतले म्यूंकारं लिखेत् । 'सन्धिषु शाखासु' हस्तपादादिशाखासु ‘शेषतः' अझुल्यादिशाखासु 'रेफान्' रकारान् लिखेत् । 'त्रिपुटितवह्निपुरत्रयम्' एतत्क्रमेणोद्धरितपुत्तलिकामहिःप्रदेशे १ ले इति ख पाठः। २ ब्ल इति ख पाठः। ३ वेदाचं इति ख पाठः । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy