SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ अनुभवसिद्धमन्त्रद्वात्रिंशिका। [ परि० ३० चीर्णैरपि चिरं कालं तपोभिरमलैः सदा । कश्चित् प्राप्यते पुम्भिः महामन्त्रो महागुणः ॥१६॥ अनाख्येयमसाधूनां साधूनामपि यत्नतः। कथ्यमेकान्तदेशेषु मन्त्रस्यास्य स्वरूपकम् ॥१७॥ मूलमन्त्रोऽपि व्याख्येयो महागुणविवर्द्धनः ।। येन विज्ञातमात्रेण सम्पदः सर्वतोमुखाः ॥१८॥ त्रिभुवनस्वामिनी विद्यां त्रिभुवनस्वामितास्पदम् । विद्यां स्मरत हे धीरा! यद्यक्षयसुखेच्छवः ॥१९॥ लक्षकस्य प्रजापेन प्रसूनैर्जातिसम्भवैः । दशांशहोमतो याति सिद्धिं विद्या प्रसाधिता ॥२०॥ इत्याचार्यश्रीभद्रगुप्तविरचितायामनुभवसिद्धमन्त्रद्वात्रिंशिकायां सर्वकर्मकर मन्त्राष्टकवर्णनो नाम प्रथमोऽधिकारः॥१॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy