SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परि० ९९ ] अम्बिकाताङ्कम् ९३ ॐ ह्रीं कूष्माण्डिनि ! कनकप्रभे ! सिंहमस्तकसमारूढे ! जिनधर्मसुवत्सले ! महादेवि ! मम चिन्तितकार्येषु शुभाशुभं कथय कथय अमोघवागीश्वरि ! सत्यवादिनि! सत्यं दर्शय दर्शय स्वाहा ॥ अम्बिकामन्त्रः सत्प्रत्ययः । ॐ ह्रीं अम्बिके ! ह्रौं ह्रीं ह्रीं ह्रीं क्ली ब्लू सः हुरक्हीं नमः । अयमम्बिकामन्त्रः ॐ ह्रीं अंबा अंबालुबि हि लुंबिया ह्रीं । १०८ षण्मासान् यावत् महाभक्त्या स्मरेत् । पुत्रं लभते । ह्रीं ह्रीं ह्रीं क्ली ब्लू सः ॐ ह्रीं अम्बे ! आँ नमः । इदं यन्त्रं पविपट्टके यक्षकर्दम कणवीरपुष्पैर्जापो दिनसप्तकेन द्वादश सहस्राणि ततः पुरु घृतमधुखण्डमिश्रजप्तकुसुमदशांशचूर्णेन गुटिका शत १२ त्रिकोणकुण्डे होमः । ततोऽम्बिका सिद्धा स्यात् । विश्वक्षोभण- स्त्र्याकर्षण - पात्रावतार - स्वप्नादेशसिद्धिर्मुद्गलादिग्रहनिग्रहं च विदधाति । अन्यदपि हितं सम्पादयति । Acharya Shri Kailassagarsuri Gyanmandir ॐ आकाशगामिनि ! नगरपुरपाटनक्षोभिणि ! रायराणासामन्तमोहिनि ! ॐ अम्बिकादेवि ! ह्रीं फट् स्वाहा । जातिपुष्पैः सहस्राणि १० जापः । इति पूर्वसेवा । नित्यं च वार २१ जापः । वार ३ थूकमन्त्री वामकनिष्ठया पुण्ड्रं सभावश्यम् । ॐ आकाशगामिनि ! नगरपुरपाटणक्षोभिणि ! रायराणाअमात्यवशीकरणी ॐ ह्रीं अम्बिके ! हुं फट् स्वाहा । २१ स्मरणा । ॐ ह्रीं अम्बिके ! उज्जयन्तनिवासिनि ! सर्वकल्याणकारिणि ! ह्रीं नमः । स्मरणा । ॐ ह्रीं सिद्धमात अम्बिके ! मम सर्वसिद्धि देहि देहि ह्रीं नमः । सदा स्मरणा कार्या । ॐ क्लीं हर हर ठः ठः सर्वदुष्टान् वशीकुरु कुरु त्रिपुरक्षोभिनि ! त्रिपुरवशीकरणि ! ॐ ह्रीं अम्बिके ! स्वाहा । सदा स्मरणा । ॐ नमो भगवति ! कूष्माण्डिनि ! क्ष्मी ह्रीं ह्रीं घंटे दर्पणे जले वाममेतं कायं सत्यं ब्रूहि ब्रूहि स्वाहा । ॐ ह्रीं रक्ते ! महारक्ते ! प्राँ शासनदेवि ! एहि ॐ ह्रीं रक्ते ! महारक्ते ! है। अवतर स्वाहा । For Private And Personal Use Only शासनदेवि ! भवतर अवतर दीपे कन्या शुभाशुभं वक्ति । पहि अवतर अवतर स्वाहा । शासनदेवि ! पहि पहि भवतर
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy