SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट १९ अम्बिकाताडङ्कम् पठेत् स्मरेत् त्रिसन्ध्यं यो भक्त्या जिनपशासने । सम्प्राप्य मानुषान् लभते लभते सुभगां गतिम् ॥१॥ अम्बे ! दत्तावलम्बे ! त्वं मादृशां भव नित्यशः । श्रीधर्मकल्पलतिके ! प्रसीद घरदेऽम्बिके ! ॥२॥ ॐ ह्रीं आम्रकूष्माण्डिनि ! हस्कल्ह्रीं नमः । अयं मूलमन्त्रः। द्वादश सहस्राणि रक्तकणवीरकुसुमैर्जापः, द्वादशांशेन होमः । जप्तपुष्पमध्यात् द्वादश शतानि छायाशुष्काणि कृत्वा गुग्गुल-दधि-दुग्ध-मधु-घृतमिश्रो होमस्त्रिकोणकुण्डे देयः बदरीपलाससमिधैः ॥ ॐ ह्रीं आम्रकूष्माण्डिनि ! सर्वाङ्गसुन्दरि ! इवीं क्ष्वी नमः । अयमपि तथैव साध्यः । ॐ ह्रीं आम्रकूष्माण्डिनि सर्वाङ्गसुन्दरि ! इवीं क्ष्वी स्वप्नान्तरदेशं कुरु कुरु स्वाहा। षट् सहस्राणि जापः अम्बिकामूर्तेः पुरतो भोगं कृत्वा सुप्यते चिन्तिताभिप्रायेण स्वप्नं स्यात् । ऐ ह्स्क्ल्हीं सौ नमः । सहस्र ३ जापः, रक्तध्यानेन मअिष्ठाऽरुणवसनां स्वर्णाभरणभूषिताङ्गी सिंहारूढां अङ्गुलीलग्नैकडिम्भां अङ्कस्थद्वितीयडिम्भां हेमवर्णी चतुर्भुजा उपरितनवामकराङ्कशां उपरितनदक्षिणकरात्तप्रलुम्बी अधस्तनदक्षिणकरबीजपूरी अधस्तनवामकरपाशां देवीमम्बिकां ध्यायेत् एकेनैवासने (न) जपः कार्यः । रक्तध्यानेन विशिष्टफलमफलं रागवश्यादि स्वप्नोपदेशश्च । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy