SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट ९ श्रीपद्मावतीस्तोत्रम् | जय जय जगदानन्ददायिनि ! जय जय धरणेन्द्रवल्लभे ! सुभगे ! | देवि ! फणत्रयधारिणि । त्वं जय पद्मानने ! पद्म ! ॥१॥ विजया जयाऽजिता त्वं अपराजिता शिवा गौरी । रम्भा त्वं वैरोट्या प्रज्ञप्तिर्भद्रकाली च ॥२॥ काली च महाकाली शिवङ्करी शङ्करी पद्मनेत्रा । हिमवत्तनया लक्ष्मीर्धृतिमतिभुवनेश्वरी देवी ॥३॥ त्वं बुद्धि-सिद्धि - वृद्धिस्त्वं ज्वालामालिनीश्वरी बाला । कामाक्षा जगदम्बा अम्बा जगदीश्वरी तारा ॥४॥ · बिनपूर्णा श्रीर्विद्यात्रिपुरसुन्दरीजननी । त्वं भगवती भवानी मातङ्गी राजमातङ्गी ॥५॥ त्वं भैरवी त्रिनेत्री शक्तिस्त्वं हिङ्गुलाज - हीङ्गोली । त्वं वाग्वादिनीशारदा सरस्वती सत्यदेवी च ॥६॥ ज्वालामुखि भो वाला पीठा शाकम्भरी च त्यमनन्ता । शीतला तोतला भद्रा वज्रा कूष्माण्डी चक्रधरा ॥७॥ चामुण्डी महामाया गायत्री सर्वविश्वविख्याता । श्रुतदेवी जिनवाणी त्वं विद्या वर्द्धमानस्य ॥८॥ नागकुमारकुमारी देवी कात्यायनी मधुमती च । कुण्डलिनी ह्रींकारी आई माई च दुर्गोमा ॥९॥ भोगी चानन्दकरी त्वं वरदानन्ददायिनी नित्या । ब्रह्माणी बाहुबली सिंहमराले समारूढा ॥ १०॥ त्वं चैकाक्षरनामा अक्षरी त्र्यक्षरी षडक्षरी माता । पञ्चदशाक्षरगर्भिता त्वं भुवनत्रयस्य सौख्यकरी ॥११॥ त्रिजगन्नाप्तशरीरा जनजाड्यविभञ्जना रविकराभा । सेवकवाञ्छितफलदा पद्मदला भास्वरी सेव्या ॥ १२ ॥ श्री पार्श्वनाथपदपङ्कजभक्तिलीना पद्मासना प्रवर कुर्कुटसर्पयाना । दारिद्र्यदुःखरिपुवर्गविनाशनोत्का पद्मावती भवतु मे खलु सा प्रसन्ना ॥ १३॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy