SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपद्मावतीस्तुतिः [ परि० ६ के कं के कालइंते ! कलिमलरहिते ! कामनाकर्मसिद्धिः खं खं ख खड्गहस्ते ! खलबलहतयो खण्डिता खप्रपूरं । गं गं गं गौरवर्ण गजनतगमनं गर्जितां घोषशब्दे ! प्रं प्रं प्रं पद्मदेवि! प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥६॥ घं घं घं घायदैत्ये घघघघघटिकं घर्घरं घोररूपे! । ऊं डं डं डंभरूपे उङिङङिङङितां दीनचेन्द्रो ङङन्ती । चं चं चं चक्रहस्ते ! चुरिचुरिचुरितां कष्टकं चूर्णयन्ती प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥७॥ छ छ छ छत्रमण्डे ! शिरमुकुटधरं शोभितं चन्द्रबिम्ब जं जं जं जोगमाया जय जय जयतां युग्मरूपे ! भवानी । झं झं झं झुम्बरूम्ले ! झमझमझडितां झोठझूठे रुडंती नं नं नं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥८॥ जं अं अं नादबिन्दे नडिनडिनडिा दुष्टकष्टा नडन्ती टं टं टं टोपपूरे ! त्रिभुवनतरसे त्रासटङ्कारबाणम् । ठं ठं ठं ठोरठोरे ठहठहठहकं घोरघोरें धुधंती , प्रं प्रं प्रं पद्मदेवि ! प्रकटघटमयं कन्दितं नाथ तत्त्वे ॥९॥ डं डं डं डाकडोरे! डहडहडहकं द्रोटद्रोटाः करन्ती ढं ढं ढं दुङ्कमण्डे ढढढढढढितो ढुंढडा ढाढयन्ती । णं गं गंणार्यघाढे रणरणरणिता दष्टपापं दरन्ती प्रं प्रं नं पनदेवि ! प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥१०॥ तं तं तं तत्त्वमाया त्रिगुणगुणमयी ताडता भूतचक्रं __थं थे थं थूललोके थुणथुणथुणितां सर्वदेवा स्थुणन्ती । दं दं दं दीर्घरूपं दुरिदुरिदुरितां दुष्टपापं दुरन्ती _ _ _ प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥११॥ धं धं धं धर्मदीपे धरधरधरणी धारिते धर्मवृद्धि नं नं नं नर्कहंती निर्मलपटधरं मोक्षमण्डाणतत्त्वम् । प्रं प्रं प्रं पद्मधारी पृथुलदलमयं पद्मपद्मासनस्थे!। प्रं प्रं प्रं पद्मदेवि! प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥१२॥ फं फं फं फोजमध्ये जयजयजयदा शक्तिसामर्थ्यदाता बं बं बं बालरूपे ! बहबहबहके बाललीलाः करन्ती। भं भं भं भ्रूहमध्ये भजभजभजतां शोभि सिन्दूरबिन्दे _ _ _ _ पद्मदेवि ! प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥१३॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy