SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. ६ द्विपञ्चाशदक्षरगर्भिता सप्रभावा श्री पद्मावतीस्तुतिः ॐ ॐ ॐकारबीजं त्रिभुवनजयदा शक्तिरूपा प्रचण्ड नानानानामनन्तं निजनिजनिजिटां निर्भया निर्मलाङ्गी । में में मं मोक्षरूपं सकलजयकरं सर्वलीलाप्रसिद्ध , EE पनदेवि! प्रकटघटमयं वन्दितं नाथ! तत्त्वे ॥१॥ सं सं सं सिद्धिदाता हर हर हरती सर्वपापं हरन्ती अं अं अं अङ्गअङ्गे अमलदलयुतं अङ्गरूपार्थयन्ती । आं आं आं अन्तरिक्षे अगमगमकरं अचिंतं आदिशक्तिः E प्रं पद्मदेवि! प्रकटघटमयं वन्दितं नाथतत्वे ॥२॥ ईईई ईशपारं परमसिद्धिमयं आदिमाता कुमारी ॐ ॐ ॐ ऊर्ध्वरूपं अकलकलिनितं आदिब्रह्माण्डमण्डे !। रं रं रं राजलीला रमणरितरिते रूपरम्भा रमन्ती प्रं प्रं प्रं पद्मदेवि! प्रकटघटमयं वन्दितं नाथ तवे ॥३॥ रा रा रा रुद्रराणी रिरिररिरवितां रक्तवेषं धरन्ती लं लं लं लोललोलं ललिललिललितां लोकलीलाललामं । लं लं लं लब्धिदाता दलिदलिदलिता दुर्गतिं घोरदुष्टं __ _ _ प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथ तत्त्वे ॥४॥ ऐ ऐ ऐश्वर्यमाया त्रिभुवनरचिता निर्गुणानन्तशक्तिः ॐ ॐ ॐकारयुक्तं सकलसिद्धिकरं देवदेवेन्द्रवन्धे !। अं अं अं आदिमाता अमरतरवरं आदिब्रह्मादिमत्यैः । प्रं नं नं पद्मदेवि! प्रकटघटमयं वन्दितं नाथ तत्वे ॥५॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy