SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परि० ५] श्रीपद्मावतीस्तोत्रम् कमलकरसुसंस्थं भीमरूपं व देवी अखिलमघनिवारं सव्यभोगा च नानी । जिनचरणसुसेव्यं पद्मिनीनामसारं __ खचरभुचरवन्धं वारिगन्धादिपूज्यम् ॥३॥ ॐ आँ काँ ह्रीं तृतीयसव्यकरकमलधारिणे जलं० ॥ परमतमदहारिन् ! चक्रवामाङ्गधारिन् ! भवश्रमखलवारि भतप्रेतादिहारि। निखिलभुवनचालिं भव्यजीवकृपालि । धरणिधरसुपत्नी पद्मिनी पूजयामि ॥४॥ ॐ औं क्रॉ ह्रीं तुर्यवामकरचक्रबलिने जलं० ४ ॥ रिपुगणहतिदक्षं दैत्यदेवेन्द्रपक्षं महितलघनसाक्ष मुनिध्यानादिदक्षम् । स्वबलदक्षिणपाणिच्छत्रदैत्यारिहानि समकितगुणखानि पूजितं पद्मिनाम्नी ॥ ॐ ओं को ही पञ्चमदक्षिणकरच्छत्ररक्षिते जलं० ॥५॥ डमरुककरधारिं गर्जितं लोकनाहं अरिकुलमुलछेदी स्वर्गपातालमेदी । भवजनितवदाख मेदितं वर्तला सुखकरडमरू चचिंतं पद्मदेवि!॥ ___ॐ आँ जाँ ह्रीं डमरुषष्ठोत्तरधारिणि जलं० ॥६॥ कपालपाणिविद्विलक्षणवामभागं देवेन्द्रपूजित सह सह व्यन्तरीभिः । श्रीपार्श्वनाथपदपङ्कजसेवमानां तं पूजयामि मनिभीप्सितमष्टसिद्धयै ॥७॥ * औं कौँ ह्रीं कपालपाणीगृहीते जलं० ॥७॥ पद्मावत्यायुधपरिकरः तेजःपुजं रसालकालभयत्रासनसव्यपाणी । पिङ्गोप्रतेजबलबालदिवाकरेऽस्मिस्तमायुधं गणितमष्टम पूजयामि ॥८॥ ॐ ऑ क्रॉ ह्रीं नवमवामकरखद्गधारिणे जलं० ॥८॥ रक्तप्रभा रक्तसुनेत्रधारि धनुषवामा प्रतापकारी। टकारनादं वलिताचलं वा कोदण्ड पद्मावति पूजयामि ॥९॥ ॐ आँ शॉ ह्रीं पुङसर्पिते जलं० ॥९॥ मुशलमायुधचिह्नकरस्थितं धृतसुरागसुमुष्टिदृढान्वितम् । विधनवारणदैत्यगणाधिपं भजतु पार्श्वजिनाघ्रिजलादिकम् ॥१०॥ ___ॐ ह्रीं भूशलभयत्रासिने जलं० ॥१०॥ लाङ्गलशस्त्रभयङ्करसर्पगं भजतु पाणिसुसव्यविराजितम् ! सकलपाणिदयापरयोजितं पूजितपादसुपद्मिनि देवताम् ॥११॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy