SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपद्मावतीस्तोत्रम् [ परि ५ नम्रीभूतक्षितीशप्रवरमणितटोघृष्टपादारविन्दे ! पद्माक्षे ! पद्मनेत्रे ! गजपतिगमने! हंसशुभ्रे विमाने । कीर्तिश्रीवृद्धिचके ! शुभजयविजये ! गौरिगान्धारियुक्ते ! . देए देए शरण्ये गुरुसुरभिभरेस्त्वां यजे देवि ! पद्मे ! ॥७॥ धूपम् ॥ विद्युज्ज्वालाप्रदीप्ते प्रवरमणिमयामक्षमालां कराले रम्ये वृत्तां धरन्ती दिनमनुसततं मंककं सारदं च । नागेन्द्रैरिन्द्रचन्द्रदिविपमनुजनैः संस्तुता देवदेवि ! पमर्चे ! त्वां फलौधैर्दिशतु मम सदा निर्मलशर्मसिद्धिः ॥८॥ श्रीमन्महाचीनदुकूलनेत्रे सत्क्षौमकौशेयकचीनवस्त्रैः । शुभ्रांशुके श्यनमनिप्रभांगी(?) यजामहे पन्नगराजदेवि ! ॥९॥ शुभ्रवस्रम् । काञ्चीसूत्रविनूतरसनिचितैः केयूरसत्कुण्डलै मजीराङ्गदमुद्रिकादिमुकुटपालम्बिकावासकैः । अञ्चचाटिकपट्टिकादिविलगद्मवेयकैर्भूषणैः ___ सिन्दूराङ्गसुकान्तिवर्षसुभगैः सम्पूजयामो वयम् ॥१०॥ षोडशाभरणम् ॥ वारिभिर्गन्धैरक्षतपुष्पैश्चरुवरदीपैपफलाधैः । के ह्रीं श्रीं क्षां सुबीजपूरमन्त्रे इवी प्रां धं हुं हुं यन्त्रशुभमर्चे ॥११॥ अर्घम् ॥ अम्भोभिदिव्यगन्धैरलिकुलकलितैर्गन्धशाल्यक्षतीधैः कुन्दाद्यैर्दिव्यवद्भिरतुलशुचिवरैर्दीपकैः काम्यधूपैः । सुस्वादैालिकेरैविलसितविमलैर्वप्रचरणार्धेः कल्याणानाङ्गभाजां विमलगुणवती पूजयामीष्टसिद्धयै ॥१२॥ पूर्णार्धम् ॥ अथ प्रत्येकपूजा। श्रीसव्यपाणिगततीक्ष्णमस्त्रं वज्रायुधं नाम जगत्प्रसिद्धम् । ___ त्रैलोक्यव्याप्तं भयनाशनं च पद्मावति ! त्वत्पदमर्चयामि ॥१॥ ॐ भी क्रां ह्रीं सव्यहस्तवज्रधारणे जलं १ भित्त्वा सुपातालमूलं च शस्त्रं कृत्वा विनाशं कलिघोरदुःखम् । सुवामभागे करमङ्कशं च अर्चामि शस्त्रं जनशर्मकारि ॥२॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy