SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ मन्त्रः www.kobatirth.org अद्भुतपद्मावतीकल्पे ऊर्ध्वाधरयुतं जकारसहितं इलं (लं) कारबीजं लिखेदह्रों ग्रामथ हूँ फडग्निपुटके नाम्ना युतं तद्बहिः । संन्यस्तं वसुवायुमण्डलगतं कुण्डेऽथवा पट्टके पश्यन्तं नरमश्वगन्धयवकैर्मन्त्रेण चात्रोटयेत् ॥ ८ ॥ ॐ हूँ सः वं क्षः क्ष्म्लयूँ हों हाँ याँ हुँ फट् ॐ स्व झाँ शाकिनीनां निग्रहं कुरु कुरु हुं फट् ॥ ९ ॥ सत्येवं प्रलयं यान्ति शाकिनीभूतराक्षसाः । वरुण कुसुममालाक्षेप एव प्रभेदः । तदनु वधनभेदाद्यत्र कार्य हि कार्य Acharya Shri Kailassagarsuri Gyanmandir भूर्जस्थयन्त्रं रक्षेयं हन्ति तां कुङ्कुमादिभिः ॥ १० ॥ पुष्पाणि गुग्गुलं वापि क्रममन्त्रेण मन्त्रिणा | दोषस्य पुरतः पूर्व वह्निना सम्प्रदर्श्यते ॥ ११ ॥ तत्परिमलमाघ्राय शाकिन्याद्यास्त्र सन्त्यलम् । मुक्ता तदेव पात्रं च यान्ति ते दोषसङ्कराः ॥ १२ ॥ ल्वींफट् लींफट् श्रींफट् क्लीफट् झफट् हँफट् भूँफट् स्वाहा | पुष्पमन्त्रः ॥ १३ ॥ झाँ झाँझींझींझीं हं हं हँ हँ हँ रौ रौ रौ सः सः गुग्गुलमन्त्रः ॥ १४ ॥ निखिलमथ विधानं पूर्ववद् दोषपात्रे [ श्लोकाः ६८ निजकनिजक मन्त्राच्चेति सर्व तथेति ॥ १५ ॥ झैँझैँ झैं । शस्त्रिकाघातः । बालाजाल चलसि महिकाल पति गल तोडि, दहि सुहि गांठ बोडि, थां गां था तोडि, जेण समुद्र पगारिआ अगुरु किलकिलाइ उक्खिल्लि हनुमन्त ! प्रचण्ड दांडीक पाणि ! नास्ति दोसु नास्ति दश य दिशि बांधि बांधि आपणा पायतलि घालि हनुमन्त ! प्रचंड दांडीकपाणि ! बांधि बांधि जः जः जः आँ अघोराय नमः रौं फट् स्वाहा । इति बन्धमन्त्रः । For Private And Personal Use Only ॐ ह्रीं छिन्दि छिन्दि भिन्दि भिन्दि माणिभद्र ! चेटकमाकर्षय आकर्षय मारय मारय चूरय चूरय हूँ फट् स्वाहा । दोषपात्रावतार - परविद्याच्छेदनमन्त्रः । ॐ नमो भगवते पार्श्वनाथाय पद्मावतीसहिताय धरणोरगेन्द्र नमस्कृताय सर्वोपद्रवविनाशनाय परविद्याच्छेदनाय परमन्त्रप्रणाशनाय सर्वदोषनिर्दलनाय आकाशान् बन्ध बन्ध, पातालान् बन्ध बन्ध, देवान् बन्ध बन्ध, दैत्यान् बन्ध बन्ध, गणान् बन्ध
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy