SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषलक्षणं षष्ठं प्रकरणम् ॥६॥ हूँकारं प्रणवद्वयेन पुटितं तन्नामगर्भ बहि भ्रष्टयं षोडशभिः कलाभिरभितो भिन्नं च वज्राष्टभिः । तत्प्रान्तः सह भाममान्तरशषाल्लूयूंयुतास्तत्पुर__ श्चेत्येतत् सकलं त्रिमुष्टिकुशतः कांस्ये न्यसेच्चन्दनैः ॥ १ ॥ ॐ ह्रीं श्रींवदने नमस्तु निधने ! मध्ये तथाऽर्हत्कलि कुण्डस्वामिन एष मन्त्र उदितो जप्त्वा शतं कौसुमम् । भूतप्रेतपिशाचशाकिनिपरिच्छेदः प्रसूतिः स्त्रियः । स्याद् दृष्टे कलिकुण्डदण्डपटले शान्त्यादि कार्य पुनः ॥ २ ॥ मान्तं पिण्डमधः खकुक्षिषु गतं नाम्नः कलावेष्टितं ह्रींकाँमाद्यवसानरेखि लिखितं भूर्ये त्रिधा वेष्टनात् । दोषालं शिलयाथ पीतकुसुमैरों ग्लाँ ठ एवं शतं । जप्त्वैतत् शिलया सिहारिकभयप्रध्वंसि खे भारितम् ॥ ३ ॥ ररररररराग्नेः सत्पुरान्तःस्थ हूँy त्रिकटनिधनवणे भित्तिन्यस्ते समस्ते । शुभसुरभिभिरर्चाभाजिते यत्र तत्र न भवति भयमुच्चैः सिद्धहार्यास्तदादि ॥ ४ ॥ रेखासप्तविपाटितान्तररवे रेखाष्टभिर्भेदितं ___ दुष्टं टान्तयुगं बहिः सुविधिना तेजोऽष्टधा प्रान्तरे । तन्मूय॑ग्निरसानभोजलमरुन्मान्तत्रिठः पञ्च हुँ। फट् स्वाहाक्रमतो हिमादिखटिकाभूर्जस्थयन्त्रं कुरु ॥ ५ ॥ धवलसुरभिपुष्पैर्ध्यानयुक्तोऽपि यस्तु द्विनवकरससङ्ख्यैरर्चयेद् यत्र तत्र । भवति हि परमुद्राच्छेद आश्वेव तस्य यदि नहि पचिमेदः शान्तये स्यात् तदा तत् ॥ ६ ॥ ॐ क्षिहा प स्वाहा यः यः यः ठः ठः ठः स्फ्राँ स्क्रीं स्फू स्फ्रॉ स्क्रौं स्फ्रः हुं फडित्याम्नायः । अन्यत्रैवमियं विद्या गतिगर्भादिकीलने । गन्धदीपप्रसूनादिपूजिता सन्नियोजयेत् ॥ ७ ॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy