________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८७७7
लोकवाह्य वि• यहिश्वरति यहिस+वटिलोपश्च ५ त । लोकवहिर्भूते । लोकायत न० लोकेषु अायतम् विस्तो गम् अनायासस ध्यत्वात् ।
चार्वा कमते । तो कावतिक पु० लोका यत तन्मतम् अस्यस्य छन् । चार्वाके । लोकालोक पु. लोक्यतेऽसौ लोकः न लोक्यतेऽसौ कम • स्वनामख्याते
सूर्य किरणसम्पफसोमा पर्वते । तस्य च पार्श्व योरातपानातपसम्ब
वात्तथात्वम् । लोकेश पु० त० । ब्रह्मण, टपतो, पारदे च । लाच दीप्तौ च • उ० अमेट | लोर्यात ते कालुलोच त चङिन हसः । लो दर्शने वा प्रा० स० सेट् । चडि न ह खः । लोचते अलोचिष्ट लोचक ज. लोच नवल! मांसपिन्डे , अनितारके, कजले, लीगणां '. ललाटाभरणे, नोलवस्त्र , कपर, कद यां, मया सर्पकचकच । लोचन २० लोचतेऽनन करणं ल्यूट | नेले । भावे ल्घट । दर्शन
fiयायाम् । गुच् । दर्शने झालीचशे च टाप । लोच नाहता सलो. त० | बलाने । ( ते )। लोचन सकपु० गोचते इति लोच मस्तकं यख । सा र शिखायाम। लोट(ड) उमादे खा. पर सक सेट चडि न तवः | खोट(ड)ति । ___अलोटी डी) ।
लोणालाम्बत्न स्त्रो । लोता तो लायसमेखले भन्छ यसमये अग्य पृ० । क्ष दान्तिकायास. लोणार न• ल वसा कति कारण स्पेन क-यण उप० । पृ । लवाजे क्षरभेदे।
[लवणे च पु० । लोत न० लू तन् । चौरमने, ला, (वमाज) चिड़े च । नेलान नि, लोत्र न ल-ट्रन् । चक्ष जले, चोरितवने च । लोच • रुध-अच् र य लः । स्वनामख्याने वृक्ष । लोध्र पु० रुध-रन् रम्य लः । (लोध) ख्याते पक्ष । होप पु. लप-घञ् । विमाशे, छे भने, या कुशीभावे, याकरणोक्त अद
नकपे नाणे च । लोपयति लोगां रूपगर्भन अच् । अगस्यमुनियां ली ।
For Private And Personal Use Only