SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८७६] लेपन न. लिप-ल्य ट । (लेपा) इति ख्याते व्यापारे । कर्मणि ल्यु ट । तरकनामगन्धद्रव्ये । लेलिहान पु. लिह-यङ् कानच् पृ. यलोपः। सर्पे, पुनः पुनः ले हनकर तारादिदेव तापूजाङ्ग अङ्गुल्यादिसन्निवेशविशेमरूपे खुद्रा भेदे स्त्री० । तलक्षण वाचस्पत्ये । लेश पु० लिश-अल्पीभावे घज। अल्ये, लवे च । लेष्ट पु. लेघ-तुन् ! लोटे। लेटघ्न पु० लेष्टु हन्ति हन क । लेोष्टभेदके मुहरे। लेष्टुभेदनोऽप्यन । लेह पु० लिह-घञ्। याहार, याखादे (चाटा) ययापारभेदे च । ___ भावे ल्युट । लेहनमप्यत्र न० ।। लेहिन पु० लिह दूनन् । टङ्कणे (मोहागा)। लेा त्रि लिह-णपत् । जिह्वया आस्वाद्ये। अमते न । लैङ्ग न० लिङ्गमधिकृत्य कतो पन्थः अण। अष्टादशसु, महापुराणेष टतीये पुराणे, लिङ्ग सदाकारः कस्यया फलेषु यस्याः काण डीप। लिङ्गिनी । तस्ये दमण । लिङ्गसम्बचे वि• | लेनिक त्रि० लिङ्गनानुमापचिङ्गादिना आपादितस्तत च्यागतो या ठण । लिङ्गादिभिः कल्पिते । लोक दीप्तौ च ० उ० सक• सेट | लोकयति ते अलनु कत्त । लोक दर्शने भ्वा. आ. मक सेट । खोकते अलोकिष्ट । चडि भ हखः। अलु लोकत। लोक पु० लोक्यतेऽसौ लोक-घञ् । भुवनेष, जने च । लोकपाल पु० लोकान् पालयति पा-गिच अण् । लोकपाल के म्फे, इन्द्रादिदिक्पाले, विनायकादिषु पास । लोकरच कमाने दि.। लोकनाथादयोऽन्यत्र । लोकबान्धव पु० लोकानां बान्धवः सर्वकर्मप्रवर्तकत्वात् । सूयें । लोकमार स्त्री॰ लोकानां मातेव रक्षिका । लक्ष्मयाम् । लोकलोचन पु• लोकेर्लोच्यतेऽनेन लुच-गएट । सूर्यो । ६न । सूर्य न० । लोकनेलादयोऽप्यत्र भ० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy