SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ८०२ ] भद्राली स्वी० भद्रायालति पर्य्याप्रोति काच् गौरा० ङीष् । गन् ल्याम् (गान्वाल)। [ दीर्घः । कट्फलटते । भद्रावती स्त्री० भद्र-वस्त्यर्थं मतुप् मस्य वः भद्राश्रम ५० ६० | चन्दने । संज्ञायां पूर्वपद [ ट पासने । I भद्रासन न० भद्राय लोकले मायास्यतेऽव व्यास - बाधारे ल्युट् । भम्भराली स्त्री० भमित्यव्यक्तशब्दस्य भरमालाति ग्टहाति बाला-क गौ० ङीष् । (डांश) मक्षिकायां । खार्थे कन् । तत्रार्थे । भय न० बिभेत्यस्मात् भी काच् । भयहेतौ । भावेऽच् । दैन्यात्मके, परतः स्वानिष्टसम्भावनारूपे वा चित्तवृत्तिभेदे, नाटक प्रसिद्ध रसभेदे च । [ डुण्डलविहगे च पु० | भयङ्कर वि० भयं करोति क - काच मुम् च । भयजनके, रसभेदे, भयनाशिनी स्त्री० भयं नाशयति नश णिच्-णिनि । लायमाया[ भयङ्करे त्रिः । भयानक पु० बिभेत्यस्मात् भो-यानक । व्याघ्र, राहौ, रसभेदे च | भर पु० म्ह- अप् । अतिशये । कर्त्तरि काच् । भरणकर्त्तरि लि० । भरण न० भ्ट· ऋ - घट् । बेतने, पोषण, धारण े च । अश्विन्यवधिके द्वितीये नक्षत्र े, घोषकलतायाञ्च स्त्री० ङीप् । लतायाम् । भरतवर्ष न० Acharya Shri Kailassagarsuri Gyanmandir भरण्य म० भरणाय हितम् यत् | मूल्ये, बेतनेच स्त्रीत्वमपि । भरण्यभुज् वि० भरण्यं वेतन भुङ्क्ते भुज - किप् । वैतनिके कर्मकरे । भरत पु० भरं तनोति तन-ड । ( जड़भरत) इति ख्याते मुनिभेदे, नाट्यशास्त्र स्य, कालङ्कारशास्त्र स्य चकर्त्तरि सुनिभेदे । शवरे, तन्तुवाये, च्च ेत्र, केकयोसुते रामानुजेच । भरतेन प्रोक्तम् भारतं माट्यशास्त्रमधीयते यस् त लुक् । नटेषु । दुष्मन्तेन शकुन्तलायामुत्पादिते न्टपभेदे पु० तस्यापत्यानि इज् तस्य बहुषु लुक् । भरतवंश्ये न्टपे ५० ब०० | भरतखण्ड न० भरतस्य न्टपस्य चिह्नितं खण्डम् | भारतवर्णान्तर्गते कुमारिकाख्ये खराडे । ई | भारते वर्षे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy