SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८०१ ] भद्रकाशी स्वी० भद्राय काय ते अच् गौ० ङीष् । भद्रसुस्तायाम् । भद्रकुम्भ पु० भद्रकारकः कुम्भः । पूर्णकुम्भ, जलपूर्णघटे । भद्रगन्धिका स्वी० भद्रो गन्वोऽस्याः कप् अतत्त्वम् । मुस्तक्रे । भद्रचूड़ पु० भद्रा चूड़ा यस्य । (लङ्कासिज) वृक्षभेदे । भद्रज ए० भद्राय जायते जन-ड | इन्द्रयवे | भद्रतरुणो खा• भद्रदायिका तरुणीव । कुमकवृच्च े । भद्रतुरग न० भद्रास्तुरगा यत्र । जम्बुद्दीपस्य नववर्षमध्ये वर्षभेदे भद्राश्वादयोऽभ्यत्र म० । भद्रदन्तिका स्त्री० कर्म० स्वार्थे कन् । दन्नीवृचभेदे | ० । देवदारुवृच्च े । भद्रदारु पु० न० | कर्म भद्रनामिका स्त्री० भद्रं मङ्गल नामयति प्रापयति नमणिच् एव ुल् । त्रायन्तीवृत्ते । [ भाद्रपदा । भद्रपदा स्त्री ब०व० भद्रस्य वृषस्येव पदं यामाम् । भद्रपर्णा स्त्रो० भद्रं पर्णमस्याः बजादि० । टाप् । कटम्भरावृत े । पूर्वोत्तर - प्रसारियां, गाम्भार्याञ्च ङीप् । भद्रमल्लिका स्वी० कर्म० । मल्लिकाभेदे नवमल्लिकायाम् । भद्रमुज्ज पु० कर्म० । शरभेदे । भद्रमस्तक पु० कर्म० | नागरमुस्तके | भद्रमुस्ताप्यत्र स्वी० । [ गाम्भार्थ्याम् । भद्रयव न० भद्रं यत्र । इन्द्रयवे । भद्रवतो स्त्री० भद्राणि पर्णानि मन्त्यस्या मतुप् मस्य वः ङीष् भद्रवम्मन् पु० भद्रं वृणाति -मनिन् | नवमल्लिकायाम् । भद्रवला स्त्री० भद्राय वलति चलति वल+अच् । (गन्वभादाल) लताभेदे गन्धिकायां, माधयोलतायाञ्च । [ गोपवत्राम् । भद्रवल्ली स्त्री० कर्मसंज्ञायां कन् हुखः तद्रत्त्वम् । (अनन्तमूल) । भद्रश्रय न० भद्राय श्रीयते श्री बच् । चन्दनरसे । भद्रश्रो पु० भद्रा श्रीर्यस्य । चन्दनदृच । भद्रालपत्रिका स्वी० भद्रायालति पर्य्याप्नोति अल - अच् तादृशं पत्र यस्याः ऋजु अनत्वम् । गन्धात्याम् (गान्वाल) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy