________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ६५ ]
निष्फल वि० निर्गत फल यस्मात् । फलरहिते । पलाले फल शून्य धान्यकाण्डे, (नाड़ा) पु० । विगतास वायां स्त्रियां स्त्री० । निस् अव्य० निर्जतो-किर ट० । निषेधे, निश्चये, साकल्य े, अतीते च निसर्ग पु० मि+स्सृज - षञ । स्वभावें, स्वरूपे, सृष्टौ च ।' निसिन्धु पु० नितरां सिन्धुरिव द्रवपलादिमत्त्वात् । सिन्धुवारे (निसिन्दा) निसूदन म० नि+हृद-ल्युर् | मारणे बधे |
`
निता खी नितरां स्मृता सृ-त । वितायाम् (ओड़ि) । निस्सृष्ट वि० निस्सृजक्त । न्यस्ते, मध्यंस्थे च ।
निस्सृष्टार्थ पु० " उभयोर्भावसनीय सयं वदति चोत्तरम् । मन्दिष्टः कुरुते कर्म निसृष्टार्थस्तु स स्मृत" इत्युक्त दासभेदे ।
निस्तर्ण न ० निर्+तृ- करणे लुट् । उपाये । भावे ल्युट् । निस्तारे, पारगमने, तरणे, निर्गमे च ।
निस्तर्हण न० नि । स्तृह - हिंसायां ल्युट् | मारणे ।
निस्तल वि० निरस्त तल प्रतिष्ठा यस्य । वर्तुले, सलम्पून्य े, चले च । गौरा० ङीप् । घटिकायाम् स्त्री० । नितरां तलम् । तले न० । निस्तार पु० निःशेषेण तारः पारगमनम् । उद्धारे, पारगमने, [तस्य हि चूर्ण चीरवत् शुम्भ्रम् । चौरमित्र शुभ्रं यस्य । गोधूमे थिच्-त | लम्बिन्होने कृते तण्डु -
!
Acharya Shri Kailassagarsuri Gyanmandir
अभीष्टप्राप्तौ च । निम्तुषक्षीर पु० निस्तुपमन्तः शस्यं निम्तुषित लि० निस्तु + कृतौ लादौ, लघूकते, त्यक्त े च ।
S
निस्त्रिंश पु० निर्ग तस्त्रिंशदुभ्योऽङ्गुलिभ्यः च् समा० । खड्गे, त्रिंशदङ्गुल्यधिकस्यैव खङ्गत्वात् ततो न्यूनत्व कुरिका । तत्तुल्यहिंमकत्वात् नि ये वि० [हीभेदे | निस्त्रिंशपत्रिका स्त्री० निखिंशद्रव पत्त्रमस्त्यस्याः ठन् | ( मनसा ) निस्त्रैगुण्य • निष्क्रान्तः त्रैगुण्यात् त्रिगुणकार्थ्यात् संसारात् त्रिगु काय्य भ्यः कामादिम्यो वा । कामनादिशून्ये संसारातीले च “ निस्त्रैगुण्यो भवार्जुने ति गीता । निस्नेहफला स्त्री॰ निस्ते हं स्न ेहन्यं फलं यथा । श्वेतकण्टका
For Private And Personal Use Only