SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५४ ] निष्ठुर न० नि+स्था-उरच् । परुषवाक्ये । कठोरे, त्रि० । “गुह्या नमेध्यशब्दानां वचन निछुर विदुः । यदन्यद्वा वचो नीचं स्त्रीपुं समथ माश्रय"मित्य को, अस्लीलवाक्य म० । तत्तहिशिष्टे त्रि० । नियत लि० नि+टिव-त । चित। [निपुणे, पारङ्गते च । निष्णात वि. नितरां स्नातः पार गतः शुद्धो वा नि+ना-क्ल षत्वम् । निष्पक त्रि. निरतिशय पकम् । अतिशयेन पक काथिते दशम लादौ । पक पाक: निरा० स० | पाकशून्ये लि। निष्पत्ति स्वी० निर+पद-निन् । समाप्तौ, सिद्धौ च । निष्पत्रातति स्त्री० पत्र पुसमस्या स्ति अच् पत्रः शरः तस्यापरपा निष्कासन सपत्रं ततः कृत्रि । “सपलनिष्पत्राभ्यामत्यन्तव्यथनें" इति डाच-तिन् । यतिव्यथायाम् । निष्पत्रिका स्त्री निर्गतं पत्र यस्याः ५ व०। करीरबच्चे (टाउरकाटा) निष्पन्न नि० निर्+पद-क्त । सिद्धे, समाप्त च । निष्परिग्रह लि० निर्गतः कन्याकौपीनपुस्तकाद्यतिरिक्तः परिग्रहोऽ. स्मात् । परमहंसे परिव्राजके । त्यक्तसङ्ग लि . निष्याव पु० मिष्यते तुपाद्यपनयनेन शोध्यतेऽनेन निर+पू करणे घा । सूर्पादिवायौ तेन हि खल स्थधान्चादिक कडङ्गरादिभून्य करोति | कर्मणि घज । कडगारे (बागडा) राजमाघे (वरवटी) श्वेतशिम्बिधान्ये, शिम्बीमात्रे च । निर्विकल्प त्रि० । निष्यावक पु० निर्+पू-ण्वुत् । श्वेतशिम्बग्राम् ( यरवटी ) श्रौसादिव, हिन्ये वि० । निष्यावी स्त्री० निर्+पू-घञ् गौ० । श्वेतशिम्बीधान्य (वरवटी) । निष्य ह लि. नियत्ता स्प हा यस्य । वैपायके सुखे इछापून्य ! निष्यष पु० निर+पिष-घ । संघर्ष । निष्प तिभ वि० निर्गतः प्रतिभायाः । जडे, अज्ञे, प्रागल्भ्य रहिते च । निष्प वाणि वि० प्रोयन्तेऽस्यामनया वा प्र+बेञ् ल्युट् डीप प्रमाणी तन्त्रबायशलाका निर्गत प्रवान्याः निरा० स० । नवास्तरे, अभिनवे । (ताल काटा) वसने । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy