SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ६५२] निश्चल वि० नि+चल-अच् । स्थिरे, अचले, असन्भावनाविपरी भावनारहिते च । भूमो, शाल पाञ्च स्त्री० टाप् । निशास पु० नि+श्वस-घञ् । मुखनामिकाभ्यां प्राणवायोनि:सरणे । निषङ्ग पु० नितरां सजन्ति शरा यत्र सन्ज-घञ । पारे । निपङ्गिन् बि. निषङ्ग+अस्त्यर्थे इनि | धनुई रे । निषद्या स्त्री० निधीदन्त्य स्याम् जना: सद-क्यम् । पण्य विक्रयशालायां (हाटचाला ) हट्टे, क्षुद्रखट्टायाञ्च । निषदर पु० नि+सद-किप निघद ग्रासन तां कृपानि वरः पावरक: -अच् । जम्बाले कद्दमे । निषध पु० नि+सद-अच् प० । कठिने, देशभेदे च सशस्थ ब० ब०। तह शन्टपे, निषाद खरे, हरिवर्षस्य मर्यादापर्वते च पु० । निषाद पु० निधीदति मनः, पाप वा यस्मिन् पद-घज । "निषाद रौति कुञ्जर” इत्य त तन्त्रीकण्ठोयिते स्वरभेदे, च गडाले, बाल णात् जड़ायां प्रदायामुत्पन्ने पारशवाख्ये वर्गसङ्करे च । निषादिन पु० निषादयति उपवेशयति हस्तिन' नि+सद-णिच् णिनि । हस्त्रिपाले । निषिद्ध लि. नि+सिध-क्त | निषेधविषये, इष्टसाधनताचमनिप्रेधकेन नजपदेन, लिङाद्यनुषक्तनजपदेन वा बोध्य, पदार्थ बाधिते च । निषेक पु० नि मिच-घञ् । गर्भाधाने "निकादि श्मशानान" मिति मनुः । निषेध पु० नि+सिध-घज । निवृत्ती, प्रतिप्रेधे, मजादिना बोधितार्थे । निष्क माने चु० श्रात्म. सक० सेट् । निष्कयते अनिनिकात । प्रादिभ्यो न प त्वम् । निक पु० न० निश्चयेन कायति के-क | शास्त्रीयघोडशमाघकपरिमि ससुरानामष्टाधिकशते, व्यवहारिकरूपके दीनारे, (टाका) चतुर्भिः सुवर्णपरिमिते मानभेदे, घोडाहम्मे (काहन) परिमाणे, पक्षोभप्रणे, हेममात्र पल परिमाये च । निष्कण्ठ पु० निर्गत: कण्ठोऽस्मात् । स्कन्धम्यून्ये वरुणाख्ये द्रुभे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy