SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६५१ निश पु० नि+विश-घञ । विन्यासे, शिविरे, यागन्तुकसैन्यनिवेशने, उद्दाहे, स्थाने च। निवेगन न० नि+विश-ग्राधारे लुपट् । गेहे । भावे लपट् । प्रवेशे, स्थितौ च । रात्रौ, हरिद्रायाञ्च । निा स्वी. नितरां श्यति तनकरोति व्यापारान् शो-क प० । निश गा)मन न. नि+गम-णिव-लाट् । वा हृखः । श्रा, दर्शने च । निशा स्त्री. नितरां श्यति व्यापारान् शो-क । रालो हरिद्रायाम, ___ "ग्रजगोपतियगमञ्च कधिन्विमगा निशा' इति ज्योति पोक्त मेषादिरायिव च | निगाकर पु० निशां करोति क्ल-ट | चन्द्र, कुक्कट च ।। निशाचर पु० मिशायां चरति चर-ट | रानसे, श्टगाले, पेच के, साथ, पिशाचे, चक्रवाके, चौरे च । रात्रिचरमाल लि० । डीप । राक्षस्याम कु नटायां के शिनीनामगन्धद्रव्ये च स्त्री० । निशा शि)त लि. नि+गो-ता वा इत्त्वम् । तेजिते तीक्षणोकते । निशान न० नि+यो-लपट । तीक्षणीकरण । निगान्त न० निशायामम्यते सम अम-गतौ कर्मणि त। ग्टहे । नितरां शान्त त्रि। निगापति पु० ६ त । चन्द्र, कर्पू रे च । निशिपुष्पा स्त्री० निगि रात्रौ पुष्पन पुष्य-अच् अलुक्स ! शे-. फालिकायाम् | निशि पुष्यीत्यादयोऽप्यन । निशोथ पु. निशे रतेऽत्र नि+शी-या । अई रात्रे, रात्रिमाल । निशीथिनी स्त्री निशीथोऽस्त्यस्था इनि । राबौ । निशुम्भ पु० नि+शुभ-अच् घज वा । शुम्भासुरानुज दैत्यभेदे । __मईने च प्रागप्राप्तनिशुम्भ गाम्भवधनुरिति वीरचरितम् । निशुम्भमर्दिनी स्त्री निशुम्भ मृदाति मृद-णिनि ६त०। दुर्गायाम् निश्व य पु. निर्-चि-अन् । संगयान्य ज्ञाने निर्णये, सिजान्न, दूद में वेति विषयपरिच्छेदे च | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy