________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५४२ ] "क्षयःस्थानं च पश्चि विवर्गो नीतिवेदिना"मित्य क्त प्रायव्यय
वृद्धिरूपेषु पदार्थेषु च । तिवर्णक पु० लयो यर्णाः पुष्प ध्वस्य कम् । गोचरे समा० वि० ' पात्रा० स्वार्थ कन् । त्रिफलायां, त्रिकटौ, ब्राह्मण क्षत्रियवैश्यरूमे द्विजातिवर्ण त्रये च न |
[ कायां गदि । तिवर्षि का स्त्री० त्रीणि वर्षाणि वयोऽस्थाः स्वार्थे कन् । त्रिवर्ष वयविविक्रम पु० बीन् लोकान् विशेघे ण मामयेण क्रांति विक्रम
अच् । विष्णौ, “लिरित्य व वयोलोका कीर्तिता मुनिसत्तमः क्रमते तांस्तथा सर्वान् त्रिविक्रमो जमाईन" इति हरवंशः वलि.
बन्धनसमये हि तस्य तथारूप त्वम् । तिवोज पु० त्रीणि बोणि बीजानि प्रतिफल यस्य । ध्यामाके । तिरत (ता) पु० बीन् अवयवान् वृणोति -किम् विभिरवय ईता
वा । (तेस्रोडि) प्रोधिमे दे, वर्त्तनं त् तिम्रः तो यत्र । त्रिगुण त्रिः । “विप्रस्थाई त लि"दिति मग ति: । तामा त्रितमेकैको करोतीति श्रुत्युक्त मिश्रितेषु तेजोजलान' च | तिवृत्पर्णी स्त्री० बित् त्रिदोषन में पर्गमस्याः । ( हेलञ्चा ) हिल
मोचिकायाम् । [प्रवाहे च दक्षिण उत्तरे च प्रयागे । तिवेणी स्त्री० तिस्त्रः वेशय: प्रवाहा यव कप । मुक्त प्रवाहे युक्ततिवेणु पु० त्रयो वेणवोयत्र । रथमुखस्येऽवयवभेदे । निवेदिन् पु. लयो वेदाः पायत्त्व न सन्त्यस्य इनि | ऋगादि
वेदत्रयपाट के । विशा. पु० सूर्य वंशीयन्टपभ दे । त्रिघु अवयवेषु शङ्करिव । इलभे,
मार्जारे, चातके, खद्योते च । तिशाखपन पु० तिस्त्रः शाखा व्यस्य तादृश पत्रं यस्य । विल्ने । तिशिख पु० विस्त्रः शिखाः प्रतिपत्रमस्य । विल्वे । राक्षसभेदे च ।
विश्ले, मण्डलान्तरे च न | शिखात्र यति माणवकादौ नि । त्रिशिरम् पु० त्रीणि शिरांस्यस्य । राक्षसों दे, ज्वरे, कुवेरे च । विशीर्षक न० त्रीणिशीर्धाण्यस्य कप । वियूले ।
For Private And Personal Use Only