________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५४१ ।
स्तिथि द्रा मनन भग्न पादकम् । जातेय जारजो योगः भरणे
च विपुष्कर' इति ज्यो तपोक्त योगर्भ दे पु० । विभण्डी स्त्री बोन वातादिदोघान् भण्डति भण्ड परिभाषणे श्रण,
वित (तोड़ि)। त्रिभुज न० लयो भुजा अस्य । त्रिकोणतले 'लिमुजे भुजयोर्योग
रति लीलायती। त्रिभुवन न बयाणां भुवनानां लोकानां समाहारः पानां० डीम् ।
त्रिलोक्यां मिलित घु स्वर्गमर्त्य पाताले छु । विमधु म० लयाणां मधूनां मधुराणां समाहारः | "शत सिता
माक्षिकं च विज्ञ यञ्च मधुलय"मित्युक्त मधुरतये । ऋग्वेदोके
मधवाता" इत्यादिके मन्त्र त्रिकों दे तदभिजे च पु०। त्रिमार्गगा स्त्री० विमिर्मार्गे गति गम-ड। गङ्गायां "लिमा
गंगेव विदिवस्य मार्ग" इति कुमारः। (पापड़ा) च पभे दे । त्रियष्टि स्त्री० त्रिष वातादिषु यष्टि रिव विद्रावकत्वात् । (शतवियामा स्त्री. वयो यामाः प्रहरा अस्याः । “वियामा रजनी
प्राहुस्त्यनाद्यन्नचतुष्टय" मित्य कायां रात्रौ, हरिद्रायाम्, नोल्या,
कृष्णनिति च । बिरात्र न. तिसृणां रात्रीणां समाहारः घच् समा। रात्रिल ये,
तदुपलजित दिन त्रये च “निरालमशुचिर्भ वेदिति स्म तिः । विरेख पु० तिस्रो रेखा यव । शङ्ख । त्रिलोको स्त्री० बयाणां स्वर्गादीनां लोकानां समाहारः डीम् । : लोकत्रये “यदि त्रिलोकी गणानापरेति" नैषधम् | त्रिलोकेश पु० बयाणां लोकानामीशः उत्तरपदविगुः । सूर्य, शिवे, विष्णौ च ।
[तताम्राभिधधातलये । विलोहक न० त्रयाणां लौहानां धातूनां समाहारः। सुवर्ण रजतिवर्ग पु० त्रयाणां धर्मार्थकामानां वर्गः । धर्मार्थकामरूपे घु, पुरुषाथ घु
विफलायां, कटुलिके, सायोको स त्वरजस्तमोरूपगुण वये ।
For Private And Personal Use Only