SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३.1 विदशाधिप पु० त० । इन्द्र। विदशा यक्ष पु० त्रिस्पां दशानां जामत्स्वनसुषुप्तानां विदशानां देवानां पाऽध्यक्षः । सर्व साक्षिणि ब्रह्मणि, विष्णौ च । त्रिदशालय पु० त० । स्वर्ग । त्रिदशावासादयोऽप्यन्त्र । निदिव पु० लयो ब्रह्मादयोदीयन्त्यत्र घजय अाधारे क, विधा सत्त्वादिर्भ देन दोव्यन्ति प्रकाश ने दिव-क वा | स्वर्गे, अाकाशे, सुखे च न । विदि वेग पु० ६० । देवे लिदिवौकमादयोऽन्यत्र । त्रिहोत्र पुत्रयाणां वातपित्तल पाणां सन्निपातन दोपः । वातादिसन्नि पातजे विकारकारके रोगभेदे । त्रिधा अव्य. वि+प्रकारे धाच् । त्रिप्रकारे । त्रिधामन् पु० लीणि धामानि भ रादीनि स्थानानि, तेजसि सत्वादीनि वा यस्य । शिवे, विष्णौ, अग्नौ च ।। विधायक पु० त्रिषु भागेषु धारा यस्य कप् । गुण्डटण । विधारन ही स्त्री० त्रिषु भागेषु धारा यस्याः कर्म' । (तेकांटा सिज) स्त्र ही दे । त्रिनय न पु० त्रीणि नयनानि यस्य । क्षुमणादिषु पाठात् संज्ञायामपि न णत्वम् । शिव । नेलत्रयवति वि० । दुर्गायाम् स्त्री० टाम् । विनेबादयोऽन्यत्र तत्र वा त्वमिति भेदः । त्रिनेत्रा स्त्री० त्रीणि नेत्राणीव यस्याः । वाराहीकन्द । त्रिपताक न० तिस्रः पताका व यत्र । पताकाकारवलित्रयान्वित ललाट', मध्यमानामिकासङ्कोचेनावशिष्टाङ्ग लिलयोनतत्व न लिपताकाकारितकरे पु० । 'विपताक करं काय त्यादि अलङ्कारे जना न्ति कशब्दनिर्वचने स्थितम् । विपथगा स्त्री० त्रयाणां पां समाहारः अच् समा० तेन गच्छति गम-ड । गङ्गायाम् । विपदा स्त्री० लयः पादा अस्य पादस्य पागायः टाबृचीति टापि भत्वात् पद्भावः । छन्दोमे दे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy