________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५३८]
त्रिगुण न० त्रयाणां गुणानां समाहारः । सांख्योक्त प्रधाने । लिमि
गुण्य त गुण-संख्याने घञ् । लिभिर्गुणित त्रि। त्रिगुणाकृत लि. त्रिगुण हत्वा कष्ट डाच क-क्त । लिधा हलेन
कृष्ट क्षेत्रादौ । त्रिगुणात्मक न० त्रयो गुणा: सत्त्वादय आत्मा स्वरूप यस्य कम् ।
सांख्यमतोक्ने प्रधाने, वेदान्तोक्न अज्ञाने च । त्रिजटा स्त्री. रामायणप्रसिद्द राक्षसीभेदे । त्रिपाचिकेत पु० लि. कृत्वो नाचिकेतोऽग्निश्चितो येन । अध्वर्युम दे
_ "पञ्चाग्नयो ये च त्रिणाचिकेता” इति श्रुतिः । लिण नेत्र पु० त्रीणि नेत्रायस्य । शिवे । पूर्व पदात् संज्ञायामिति
पणत्व प्राप्त गिरिन द्यादित्वात् षा पणत्व मिति केचित् ।
जुभ णादि० नेत्यन्ये । त्रितय न० त्रयाणामवयवः लयोऽवयवा येषाम् वा तयप । लयशब्दार्थ
त्रित्वसंख्यायाम् । वित्वसंख्यान्विते नि । त्रिदण्ड न० बयाणां दण्डानां समाहार: । वामन कायदण्ड प,
तथादण्डोपलक्षित संन्यासाश्रमे च । विदण्डिन् त्रि. त्रिदण्डमायस्थ इनि । वाग्दण्डोऽथ मनोद गडः
काय दण्ड स्तथैव च | यस्यैते निहिता बुझौ विदण्डीति स उच्यते इति मन के संन्यासिभेदे ।
[ गोधापदीलतायाम् । त्रिदला स्त्री॰ वीणि वीधि दलानि प्रतिपत्र यस्याः । (गोवालिया) त्रिदश पु० तिखो दशा जस सत्ताविनाशाख्या न तु दृष्ट्य परिणाम
या मत्तानामिव दशाः येषाम् । देवेः। यथ या त्माधिकास्तिरात्ताच दश परिमाराने प्रा डट शाक अधिकारताननोपः एकस्व व निशब्दस्य तन्त्र तयोज्ञारण यात् उभयार्थपरत्वम् । लयस्विंशम ख्य गवत देवे यथा अर्का बादश, रुद्रा एकादश, बसपो. ऽटो, विश्वे देवो इपिति । अयमेव पक्षः शुधनुगुणः त्री च दश चेति छान्दोग्य ऽभिहितत्वात् लाधिकारहत्तताद्योतनार्थ ली चेति दिव च नान्न तथा निर्देश।
For Private And Personal Use Only