SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८४1 जयति नभः, जीयते वायुना वा जि-क्त मूट दीर्घश्च वा । मेघे, मुस्तके, पर्वते, तिकरे, देवताक्ष, इन्द्रे कोपात कीलतायाञ्च । जोर पु० ज्या-पक । जीरके, खड्गे, अणौ च । संज्ञायां कन् । (जीरा)। ख्याते पदार्थ । जोर्ण पु० ज-न। जीरके। शैलज न०। जरायुक्त नि । स्थलजीरके स्त्री०। [कर्म० । पुरातनपले न । जीर्णपणं पु० जीर्णानि पर्णान्यख । कदम्ब । पुरातनपत्त्रयुक्त लिग जोर्णि स्त्री० ज -तिन् । जीर्णतायाम् । जीर्णोद्धार पु० जीर्णस्य भग्नमन्दिरादेरुङ्गारो यत्र । संस्कारभेदे | जव प्राणधारण भ्वा० पर० अक० सेट । जीवति अजीवीत् । णिच. अजिजीवत् त जोजिवत् त । जीव पु० जीव-क | देहाभिमानिनि अात्मनि मनुष्यावधिकीटपर्यन्त' रेतने "प्राणान् क्षेवरूपेण धारयन् जीव उच्यते इत्य त प्राणिनि । करण घज । जीवनोपाये | जोब-णिध अच् । वृच्छ भेदे । भावे घअ । प्राणधारण । जीवक पु० जीवयति जीव-णिच एव ल । औषधभेदे | पीतशाले वृक्ष, क्षपणे च सेवके, वृधाजीविनि, जीव्यात् प्राशिघि वुन् । आशास्थमानजीवने जने लि० । जवन पु० जीव एव घनोमूर्ति: सैन्धवशिलाशकलव यस्य । हिरण्यगर्ने । चकोर पक्षिणि । जवजीव पु० जीवान्. जीवयति दर्शनेन हप्तिकरत्वात् क । जीवञ्जीव पु० जोवान् जीवयति खच । चकोरे, वृक्षभेदे च । जीवन न० जीयतेऽनेन जीव-ल्युट । वृत्तौ, जले, मज्जमि, हयङ्ग वीने च भावे ल्य ट । प्राणधारय। जीवयति णिच -ल्य । पुल, जीवकोषधे, यायौ, क्षुद्रफलक च पु० । जीवनयोनि स्त्री० ६ त०। न्यायोक्त देहे प्राणसञ्चार कारणे अंती न्द्रिये यत्नभेदे। जीवनहेतु पु० दत० ( "विद्याशिल्प भतिः सेवा गोरक्षा विपणि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy