________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४८३ ]
जित न० जि-भावे न । जये । कर्मणि त । अभिभ ते पराजिते जय
___ लब्ध', वशीकृते, बायत्तीकते च । जितकागिन् त्रि. जितेन जयेन कापते प्रकायते पिनि । जिताहवे, नयिनि च |
[जितेन्द्रिये । जितात्मन् त्रि. जित-वशीकत यात्मा इन्द्रिय मनो या येन । जितेन्द्रिय त्रि. जितानि यशीलतानीन्द्रियाणि थेन । “श्रुत्वा दृधा
नया स्प.हा म कामावा च यो नरः । हृष्यति ग्लायति वा स विज्ञ यो जितेन्द्रिय"त्य के हर्षविषादभून्ये शान्त जने । कामजिवछ पु०।
अस्य स्त्रीत्वोक्तिः प्रामादिकी । जित्य पु. जि क्यम् । वृहतले कष्टम मिसमीकरणाथै स्थूलका (म) । जिवर जि-वरप । जयशीले । स्त्रियां डीम् । जिन पु० जयति संसार जि-नक । बुद्ध, विष्णौ च । जित्वरे वि०॥ जिम भई भ्वा० पर० स० सेट् । जमति अजे मीत् । जिरि हिंसायां स्वा० पर० सक० सेट् । जिरिणोति अजिरायीत् । जिव प्रीणने भ्वा० पर०सक० सेट दित् । जिम्बति अजिम्बीत् । जिष मेके भ्वा० पर० स० सेट् । जेषति बजे घीत् ।। जिणु पु० जिष-गस्नु । अर्जु ने, इन्द्र, विष्णौ, सूर्ये, वसुषु च ।
जित्वरे लि० । जिम त्रि० हा-मनु वित्वादि नि० । कुटिले, मन्दे, तगरवृले च । जिह्मग पु० जिह्म गछति गम-ड । सर्प, मदन च । मन्दगे,
. कुटिले च लि० । जिह्वा स्त्री० लेढि अनया लिह-व नि । रसज्ञानेन्द्रिये रसनायाम् जिह्वामूलीय पु० जिलामूले भव छ। कखाभ्यां प्राक् अईविसर्ग
. रेखालेख्ये विसर्गभेदे । जिद्वारद पु• जिह्र व रदोदत्तचर्वणसाधन' यस्य । दन्तहीने जिह्वयक चर्वण करे खगे।
[जरति, चर्म पुटै च । जीन लि. ज्या-क्योहानौ कर्तरि क संप्रसारणं दीर्घश्च । शु', जीमूत पु० ज्या-किम् जीः तया जरया मूतो बड्डः भ-बन्धने त,
For Private And Personal Use Only