SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४६६J जङ्घाकरिक वि० कृ-अप कर: विक्षेपः ईत. ततः अस्यर्थ ठन् । जङ्घ चलनेनाजीवति धावके (धाउडे)। जङ्घाल त्रि. जङ्घा वेगवती अस्त्यस्य लच् । धावके जङ्घाजीविनि । "हरिणणकुरङ्गयष्टषतन्यशम्बराः। राजीवश्च तथा मुण्डी ज वालाः परिकीत्ति ता" इत्यु के ष मृगेषु पु० ।। जविल त्रि० अतिशयवेगवती जङ्घास्यस इलच । वेगवज्जङ्घा विशिष्ट धावके । जज युके मा० पर० अक० सेट् । जजनि अजाजीत्-अजजीत् । जज योधने भा० पर० सक० सेट् इदित् । जञ्जति अजनीत् । जट संहतो भा० पर० प्रक० सेट् । जटति अजाटीत् अजटीत् । जन्टा स्त्री० जट-अच् । अन्योन्यसंलग्न केणे, अतिनां शिखायाम्, सिंहादेः सटायाम्, वृक्षादेमले, (जड़) जटामांखा, वेदस्य पाठभेदे, रुद्रजटायाम् ल तायाम् शतायऱ्या च । जटाजूट पु० ६त० । जटानां जूटे (बन्धे) समूहे च "जटाजूटसमायुतामिति दुर्गाध्यानम् । [गन्धद्रव्यभेदे । जटामांसी पु० जटां मन्यते मन-स दीर्घश्च | खनामख्याते जटायु () पु० जटां याति या-कु, जट-संहतो अच जट संहत मायुरस्य वा । स्वनामख्याते खगभेदे, गुग्ग लौ च । जटाल पु० जटास्यस्य लच् । गुग्ग लौ, बटे, कर्पूरे, मुष्कके च । जटायुक्त नि० । जटामांस्यां स्त्री० । जटावल्ली स्त्री. जटेव वली । रुद्रजटायाम् । जटि(टी) पु० जट-इन् । वटवृक्ष, समूहे च । जटामांस्या स्त्री० वा डीप । जटिन् पु० जटा अस्त्यस्य दूनि । लो ( पाकुड़ ) अश्वत्यातल्यपत्नयुक्त वृक्षभेदे । जटायति वि० । जटिल पु०जटा अस्त्यर्थं इलच । सिंहे, ब्रह्मचारिभेदे च | जटायुक्त लि. | जटामांखां, पिप्पल्यां, बचायां, दमनचेच स्त्री० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy