SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४६८] जगत् पु० नम-किप् नि० | वायौ । जङ्गमे त्रि• विश्व े लोके न० जगत्प्राण पु० जगतां प्राणो जीवनहेतुत्वात् । वायौ । जगत्साक्षिन् पु० जगतां साक्षीय सर्वस्य साचादुदर्शनात् | स्वर्थे । जगती स्त्री० गम - किप् नि । पृथिव्यां भुवने, जने, जम्बु क्षेत्र े, वास्तुभेदे, द्वादशाचरपादके छन्दोभेदे च । जगदाधार पु० ६० । वायौ, जगतामाश्रमे च “कालो हि जगदाधार” इति स्मृतिः । [ मिति ऋतिः । जगद्धात्री स्त्री॰धा- टच् ६ तथ्| दुर्गाभेदे । “उबुङ्घाश्च जगजाली' जगद्योनि पु० जगतां योनिरुत्पत्तिः यस्मात् । शिवे, विष्णौ, हिरण्यगर्भे, कुमारे च । ६० पृथिव्याम् । जगन्नाथ पु० ६० | विष्णौ, बदीयचेत्रभेदे, विमलापीठस्ये भैरवभेदे च । जगल ५० गल-अदने यङ् अच् नि० | मद्यकल्के ( मदेर गोडा ) मदनटच े, पिष्टमद्ये धूर्त्ते च । जग्ध वि० बद-त । भुक्त े । जग्धि खो० बद-क्तिन् । भोजने, सहभोजने च । जघन न० वक्र इन्ति हन - यङ् श्रच पृ० । स्त्रीणां श्रोणिपुरोभागे, श्रोणौ च । " पीनस्तनजघनाया" इत्य ुद्भटः । जघनेफला स्त्री० जघने द्रव मध्यभागे फलमस्या : चालुक् म० । का कोडुम्बरिकायाम् । जघन्य खि०हन - यङ् काच् पृ०, जघनमिव द्रवार्थे यत् वा । धमे, रमे, गर्विते च | पुद्रे पु० | जघनमनुशोषित यस्य । पुंलिङ्गे । जघन्यज पु० जघन्ये घरमे जायते जन-ड । पूई, कनिष्ठ विः । जङ्गम त्रि० गम - यङ् - अच् । गतिशक्तियुते | जङ्गल न० गल - यङ् काच पृ० जङ्घा स्त्री० जङ्घन्यते कुटिल । वने, रहसि च । मांसे पु० । गच्छति गत्यर्थकस्य हन्तेः कौटिल्य यङ्-त्र ट० । गुल्फजान्वोरन्तराले अवयवे ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy