________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
t२८] गैम्भीरवेदिन मु. गांभीर मन्द ति विदाणिनि | चिरकालेन यो
बैति शिक्षा परिचितामपि “गम्भौरपदी वियः स गज इत्युक्तननवभेदात् होषितविदिमाशचनादपि | प्रात्मानं यो न जानाति ससाद गौरवेदित चित्रकले। सच्.
गम्भीरवदिताला गय पु• असरभेदे, वानरभेद, अपमे दे च । तीर्थम दे स्त्री० टाप । गर पु6 -निगरणे का ए वा। विधे, रोगे, स्वाधिक पञ्चमे
गरघ्न पु० गरं विष इति । अरे । मायदे (गडर) स्त्री०डीप । गरल न० गिरप्ति जीवन म-अलच । विविध, रणमूले च । गरागरी स्त्री० गर भूप्रिकविधमागिराम बा+-अच् गौ० डीघ ।
देवताडीद्रुमः । गरिमन् १० गुरोभावः रमनिय गरादेशः । गौरी ।। गरिष्ठ वि अतिमन गुरु रिन् । मुस्तरे । रेयसुनि गरीयामप्यत्र । गरी स्त्री. गृ गब्द अयं गोरा हो । देवताडी मे । गरुड़ पु० गरुक यते डी-ड ४० तलोपः। कश्यपाला, विनता. गजाति पक्षिराजे । गरुडध्वज पु० गरुडो ध्वजः चिङ्गमस्या विणी। गरुडपुराण न० गाँडेन प्रोक पुराणम् । पुराप दे । गरुडाप्र पु नवतायाः व्यन्त सूर्य सारथौ बरुणे। . गरुत् पु० ---या उखि | बगाना मभोगतिहेतौ पजे (पाखा) । गमत् पु० गोकत् अस्वस्थ मतप यवादित्वात् न मय व । गरुड़,
विहंगमात्र च । गर्ग पु० स्ट-ग। ब्रह्मणः पुल मुनिभ दे । गर्गरी स्त्री० गर्ग इति गदा राति रा-क मौ० को । दधिमन्यम
बाले, लस च । महामे, तरुणशौ च पु० । गर्ज अर्जाहेतुकशब्द वा पर० स० सेट् । गर्मति । गीत
"गर्ज गर्ज जणं मूढ" इति देवीमाहात्माम् ।
For Private And Personal Use Only