________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्धार पु. गन्धमति बप उप० । सगे, सिन्दुरे, सरन ... च । देशभेदे ब० व०
[बता दे। गन्धाली स्त्री गन्धमति मांगीति बल-अण। (गम्यभायख) गधालीगर्भ स्त्री० गम्वत्रेणी गई वसा । सच्म लायाम् I गन्धाटक न. गन्धानां गन्धद्रयाणामटकम् । चन्दनाद्यष्टा गन्धद्रव्येषु
प्रपञ्चस्तु वाचसाय इष्टव्यः । गधिनी स्त्री• गन्धोविद्यतेऽसाः मि। रामामगन्धद्रब। गन्धिपणे पु० गन्धि गन्धयुक्त पर्ख यख । सप्ताद में (कातिम) । गन्धोत्कटा स्त्री० गण उत्कटा था। दमनकहछे । गन्धोत्तमा खो गन्धन उत्तमा उत्कृष्टा । मदिरावाम् । गन्धोखी जी० मन्धयति बई यति बन्ध-बोलच् गौरा० डीघ ।
यरटायाम् ( बोलता )। गस्ति पु० गम्यते ज्ञायते गम-डमः विषयस्त बमति भासयति भव:
निन् । किरणे, सूर्ये । वाहायां वनिपल्या सोवा मे । गभस्तिमत् पु. गमति+नतए । सूर्यो। गभस्तिहस्त पु. गमलयो हसा इस जलाकर्षकत्वात् यस्य । सूर्थे । गभीर वि० गच्छति जसमा गम-ईरन् भानदेशव । निस्वस्थाने,
अनलसणे, गहने, इष्प्रवेणे, दुर्वारे च। मम गतौ भा० पर० सक० अनिट । मछति अगमत् । गम पु० गम-ब। पता है, सिमीयोर्यालायाम, गमने, पषि,
. सारापाठे विात् मास इति भाव्यम् । गमवितरि च। गमक लि. मबयति बोधयति मम-विच्-खुल। बोधके, ममकगम्भारी स्त्री० के नल विभर्ति म-अप खीम् ४० कस्स गः ।
(गामारी) द्रुमभेदे। मन्चौर लि० गच्छति जसमात्र गम ईरन भुगागमः नि० बनिनसामे,
भन्दै गभीराचे । मम्बीरे, पद्म, ऋग्मन्बभेदे च पु०। खरे सत्वे च नाभौ च त्रिषु गम्भीरता मा ।
For Private And Personal Use Only