SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३७० "क्षवक पु. क्षमज्ञायां कन् । राजिकाभेदे, अपामार्ग च | क्षवशु ३० शु-अथच । एते ( चि) [क्षतं जायते । क्षपधा खो० क्षः पर्व पु यथाः। द्रोणपुष्याम् तत्पलाघाणे हि क्षात न घालंय कर्म भावों वा-यण । 'शौर्थ तेजो एतिर्दाद्य युद्ध चाप्थपनायनम् । दाममोश्वरभावच क्षावकर्म खभावन" . मिथक क्षत्रियकर्मणि क्षालविजत्व परसरार्थमिति भाष्टिः । शान्त बि. क्षम-न । सहिष्णौ केचित् पौड़ने सति सामर्थ्य सत्संतीकारपरामुखे । । क्षान्ति स्त्री० क्षम-तिन् । क्षमायाम् सामथ्र्य सत्यध्यपकारिणोऽय पकाराचिकीर्षायाम् । क्षाम वि० क्ष-क्त तस्य म क्षिोणे, दुबले च । चार पु० क्षर-ण । (खार) इति ख्याते रसे, लवणे, क्षारजाते काचे, भनि, गुड़, धूत्ते च । ठणे ( मोहागा) यवक्षारे, विड्लवणे, सज्जिकाक्षारे च न० । पिटके च । क्षारक पु० क्षर-एव ल । (जालि) । नयकलिकान्द पक्षिमत्स्यादि क्षारद ला स्त्री क्षारो दलेवयाः । ६ वास्तूकशाके । क्षारभूमि स्त्री० क्षारयुक्ता भूमि । अम्ब धिम्मीपस्थम मौ किमाचर्य __ झारभूमौ प्राणदा यमदूतिकेय गटः । क्षारमृत्तिका स्त्री० क्षारसयुमा मृत्तिका । उघरस्थाने । क्षारित कि० क्षर-णि-मा अपवादपसा, बाटोघे, साविते च । चालित त्रि चुक्षल-क। मिर्णिके रुतंप्रक्षालने च ।। क्षि झये भ्वा पर० अर्क० अनिट क्षति अक्ष धोत् । क्षि हिंसायां वा. पर० सक अनिट, क्षिणोति क्षिात क्षिवः .' क्षिाव: । अन्धीत् । क्षि गतौ सक० निवास अक• तुंदा पर अमिट शियति अन पीत् । क्षि हिसायां क्या० पर० स० अनिट क्षिणाति अक्ष घीत् । क्षिण हिंसाया तमा उभ० स० सेट. क्षियोति क्षिणु ते अछे पीत अणिष्ट । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy