________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षम सहने दिया पर० सक० मेट शमादि० चाम्यति "बाम वा
म्यत यः समीति माषः । अक्षमीत् । क्षम म० शम-अच् । या । शक, हिते, क्षमापति बि. . क्षमता स्त्री॰ चम+तस् । योग्यतायां, शब्दनि अर्थ प्रकाशन जान
"क्षमता च लिङ्गामिति मीमांसा क्षमा स्त्रो० क्षम-अड् । तितिक्षायाम, “वाह्य वाध्यामिके चैव दुबै
चौत्पातिके कचित् । न कुम्पति नवा इन्नि साचमा परिकी तिता," "बाटोऽभिहतो वापि माक्रोगेचच पनि का। बदुष्ट मिनः कार्यस्तितिको सा हमामतेति चोक चक्षणा
याम् चित्तवृत्तौ, भूमौ च । क्षमिन् लि• क्षम-धिनुण दाभावः । समावति । कानं शाम्यतु यः
समीति नाव: । क्षय पु० क्षि-अच् । माशे, हासे, अपचये, कासरोगमदे रहे,
विरामे,हिंसायाम् ६० वर्षमध्ये "देशभङ्गच दुर्भिक्ष क्षये संजीयते प्रजा इन्य कफलके वारभेद, रविसंक्रान्निदयवृतशुलप्रतिपदादिके अमावास्यान्त मासे "विसंक्रान्नमासः क्षयः कार्तिकादौ । 'मौराद्यदा चन्द्रमसो गरीयान् मानो विसंक्रान्तिरसौ क्षयास
इत्य के मासे च । क्षयथु पु० क्षि-अथ (कासरोगे । क्षयनाशिनी स्त्री. वयं का मास्वति नश-विध-णिनि । जीकनीब।
[कृष्णपक्षे । क्षयपक्ष पु० अवस्य (चन्द्रख यार्थः) पक्षः अवधामादिवत् समा० । क्षर संचलने वा• पर० कक० सेट् । शरति अज्ञारोत् । क्षर पु० चार-काच्च । मेधे । “कार्यकारणरूपस्तु नश्वर चरमुच्यते"
रत्य तनवरे त्रि० । 'क्षरः सर्वाणि भूतानीतिगीता । जले न.
ते चलति चिक्ष लत् त असालीत् । चल गोपने वा चु० उभ• पक्ष वा पर० स० सेट् । क्षति क्षत्र पु० क्ष-अप् । क्षु ते, ( हाचि ) राजिकाभेदे च ।
For Private And Personal Use Only