SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षम सहने दिया पर० सक० मेट शमादि० चाम्यति "बाम वा म्यत यः समीति माषः । अक्षमीत् । क्षम म० शम-अच् । या । शक, हिते, क्षमापति बि. . क्षमता स्त्री॰ चम+तस् । योग्यतायां, शब्दनि अर्थ प्रकाशन जान "क्षमता च लिङ्गामिति मीमांसा क्षमा स्त्रो० क्षम-अड् । तितिक्षायाम, “वाह्य वाध्यामिके चैव दुबै चौत्पातिके कचित् । न कुम्पति नवा इन्नि साचमा परिकी तिता," "बाटोऽभिहतो वापि माक्रोगेचच पनि का। बदुष्ट मिनः कार्यस्तितिको सा हमामतेति चोक चक्षणा याम् चित्तवृत्तौ, भूमौ च । क्षमिन् लि• क्षम-धिनुण दाभावः । समावति । कानं शाम्यतु यः समीति नाव: । क्षय पु० क्षि-अच् । माशे, हासे, अपचये, कासरोगमदे रहे, विरामे,हिंसायाम् ६० वर्षमध्ये "देशभङ्गच दुर्भिक्ष क्षये संजीयते प्रजा इन्य कफलके वारभेद, रविसंक्रान्निदयवृतशुलप्रतिपदादिके अमावास्यान्त मासे "विसंक्रान्नमासः क्षयः कार्तिकादौ । 'मौराद्यदा चन्द्रमसो गरीयान् मानो विसंक्रान्तिरसौ क्षयास इत्य के मासे च । क्षयथु पु० क्षि-अथ (कासरोगे । क्षयनाशिनी स्त्री. वयं का मास्वति नश-विध-णिनि । जीकनीब। [कृष्णपक्षे । क्षयपक्ष पु० अवस्य (चन्द्रख यार्थः) पक्षः अवधामादिवत् समा० । क्षर संचलने वा• पर० कक० सेट् । शरति अज्ञारोत् । क्षर पु० चार-काच्च । मेधे । “कार्यकारणरूपस्तु नश्वर चरमुच्यते" रत्य तनवरे त्रि० । 'क्षरः सर्वाणि भूतानीतिगीता । जले न. ते चलति चिक्ष लत् त असालीत् । चल गोपने वा चु० उभ• पक्ष वा पर० स० सेट् । क्षति क्षत्र पु० क्ष-अप् । क्षु ते, ( हाचि ) राजिकाभेदे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy