SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २५६ ककुद अस्त्री० कस्य देहस्य सुखस्य वा कुं भूमि ददानि दा-क । ( मुंड) इति ख्याते वृषाङ्गे, प्रधाने, पचिङ्ग, छबादौ, पर्वतायभागे च । ककुद्मत् पु• ककुदस्यास्तीति मतप झयन्तत्व ऽपि यवादित्वात् न मस्य - यः । वृषे, घोषधिविधे च । ककुदिव मांसपिण्डमस्यास्तीति ___ मतम् डीम् । कयाम स्त्री। ककुन्दर न० कस्य शरीरस्य (पृष्ठदेशस्य) कु भूमि दारयतीति ककु-४ पिच-अच् पृषो० । पृष्ठवंशाध:स्थ गर्ताकारे कूपके । ककुभ् स्त्री० कं पातं कनाति स्क नभ किप पृषो० । दिशि, शोभायाम, चम्पकमालायाम्, शास्त्र, रागिणीभेदे च । ककुभ पु० क वात कुन्नातोति क षो० । पीणान', स्वरगाम्भी र्य सम्पादनार्थमधोबडालाबूमयमाण्डे । कस्य वातस्य कु: भूमिः भात्यास्मात् ककु+भा-क। विस्तीर्णशाखत्वात् वातभमिप्रकायकेs जनक्ष, रागभदे च । दिशि, रागिणीभेदे च स्त्री० । कक हासे स्वादि० पर० अक० सेट् । ककति अककीत् । कक्कोल पु० करते गच्छतीति किप कक, कोलति संख्यायति अच कोल: कर चासो कोलति कर्म० । गन्धद्रव्यभेदे ("कांकोल) इति वङ्गभाषाख्याते धनकपूर रति पाश्चात्य ख्याते ।। ककोलक न. पदमर्थे कन् । कक्कोलवृक्षजाते गन्धद्रव्ये वनकपूर इति ख्याते । तस्य कोषे फलवक्वात् कोषफल इति प्रसिद्धिः । कक्ष पु० कष-हिंसायां स । स्त्रीणाम् उत्तरोयवस्वस्थ पश्चाद्भागस्थे अञ्चले (आचल) लतायाम्, शुष्कटणे, शुष्कवने च | पार्श्वभागे, राजान्त:पुरे, वाह्वीमले पृष्ठ प्रदेशनिहिताधोऽशुकस्यैकदेशे (काका) वस्वाञ्चले, इस्तिबन्धमरज्याम्, काञ्चधाम, प्रकोछ के, ग्टहमित्त , माम्य, ससदे कक्षरोगमेदे च (कांकविराली) स्त्री० । कक्षावेक्षक पु. कल्पननुपयन साम्य बीमामूलवा कक्षा रा अशुशान्त वावेचते घर-रच खुल् । समान्तपाल के, उद्यानपाले, राजीवे, कवी, नारे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy