SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२५५] क पु० के शब्द कच दीपौ, या ड। ब्रह्मणि, वाया, आत्मनि, यमें दक्ष प्रजापतो सूर्य, अग्नौ, विष्णौ, काले, कामयन्यौ, राजनि, मयूरे, देहे, मनसि, धने, प्रकाणे, शब्द च । सुखे शिरसि, जले, रोगे च न ! कंस पु० कम-स । उपमेमसते पे श्रोष्णमातुले । तेजद्रव्य, काये, (ताम्ररङ्गमिश्रणजनितधातुद्रव्ये । (कासा) . स्वर्ण रजतादिनिर्मितपामपाल। बादक रति प्रति परिमाणेच कास्त्रो । घो० ताल व्यान्त इति केचित् । कंसक न० कंसादिव के जल यस्मात् ५व. ! (हीराकस) इति प्रसिई नेवौषधी तत्संयोगादि अग्निसंयोगेन कंसादिक्ष चक्षरा दितो जल स्रवति । कंसकार पुकम+-अण उप० । (कासारी) इति प्रसिद्ध जातिभेदे । कंसजित् पु० कंस+जि-किम् ईत० । कंसन्मजयकारिणि, श्रीकृष्ण । कंसहन् पु० कंस+हन्-'कम् ६.० । कंसटैन्यघातके श्रीकृष्ण । कंसाराति पु. कंस+अराति ईत० । कसन पशत्रौ श्रीकृष्ण । कंसास्थि न० कंस: अस्थीव उपमितममासः । शुलतयाऽस्थिमा (कासा) इति प्रसिद्ध धातुभेदे । कक कायाम् वादि. ग्राम. सक० सेट् । ककते । अककिष्ट । कक गत वादि० पदित् यात्म. सक० सेट् । कसते । अकङ्किष्ट । ककुत्स्थ पु० ककुदि असुरवधार्थमिन्द्रेण प्रार्थित: सन् वृषरूपधरय इन्द्रख ककुदि पृष्ठभागे तिष्ठतोति ककुत्+स्था-क। सूर्यवंशीय टपभेदे यदपन्यतया काकुत्स्थेति संज्ञाभाजः सूर्यवंशीया अभवन् । ककुद् अस्त्रो० क सुख कौनि कुधब्द किम् तुक च तस्य दः | दृष स्कन्वष्टष्ठ स्थमांसपिण्डाकारे, (झंड) इति ख्याते घाग, श्वेतबाद: सचिह्न, प्रधाने, पर्वतापमागे च ।। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy