________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३४५ ]
इदिनी स्त्री सदस्यस्याम् पनि । मद्याम् । प भाषणे चु• 'उ• सक० सेट । हापयति ते अजिहपत् त । म रखे भा० प• सक- सेट । हसति अहसीत् हासीत् । . हसिष्ठ लि• अतिशयेन वस्खः छन् हमादेशः । व्यतिहखे । हसिमन् पु" हस्वस्य भावः इमनिच चमादेशः । हसतायाम् । इसौयस् वि. अतिशयेन इस्वः ईयसु खसादेशः । यतिवखे ।
स्त्रियां डीप । इस्व न• हस-वन् । परिमाणभेदे सहति । सर्वे च हि एकमाला___ कालोचार्ये लघुवर्णे पु । स्वकुश ५ • कर्म० । श्वेतकुशे हस्खद दियोऽप्यन । स्वगर्भ पु• सो गर्यो यस्य । कुशे ।
खगवेधुका स्त्री० कर्म० । नागयलायाम् । हखजम्ब स्त्री० कर्म । क्षुद्र जम्बू बने । इस्खदा यो छ मेरपि दीयते छिद्यते दो-क | शसक्याम् । व पञ्चक पु. हम पत्र नस्य कप् । मगज मधूके (मौल) अश्वस्थ्याम्
स्त्री• टाप अत रत्वम् । हखफला स्त्री छत फलमस्याः । भमिजम्बू च । ह्रस्व मूल पु . ह मलमरू । रक्त क्षौ । हस्वाग्नि पु. हमः अग्निरस्मात् ५ व० । अर्कष्टो । हवाङ्ग पु • हममङ्गममात् ५ ब० । जीवकोषधे ६ब• | वामने, खर्वे
त्रि । कर्म । हसे अङ्ग न । हाद सने भा. रा. पाक रोट । लादते अद्रादिष्ट । हाद पु० हाद-धञ्। शब्द । अच् । हिरण्यकशिपुपु लभेदे प..। ___शब्द कार के वि। . [क्याच्च । हादविशिष्ट वि। हादिनी स्त्री हाद रिणनि डीए । विद्युति, बजे, नद्याम्, शक्लहास पु. इस घi । शब्द, अपच्ये च । 'हिणो लन्जायाम् कण्डा० च्छा० अ० सेट् । हिणीयते अहिणीविष्ट ।
१९३
For Private And Personal Use Only